पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

-६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ०३९ काले बेतदानमिति । अपेत वीतेति देवयजनमाध्यवस्यति ती अपेतेत्यध्यवसाययतीत्यस्याः श्रुतेरर्थः । गार्हपत्यमुद्धननेनाध्यवसाययतीति । भरद्वाजस्य तु . अयमध्यक्सानमन्त्रः, एदमगन्मेत्यस्य प्रत्याम्नाय इति । अपेत वीतेति गाईपल्यचितेरायतनं शौल्वेन चतुरन्नि, मानयित्वा चतुरश्रं परिमण्डलं वाऽपेत वीतेति, उद्धननं तस्य : करोति । तूष्णीं शखिया समार्ग इति वैखानसः । प्राचीमुदीची वा दिशं प्रति तस्यास्त्यागः शाखायाः । "अवोक्षणमधस्तीत्पाणिना शं नो देवीरंभिष्टय इति । अग्नेभस्मासीति वालुका निवपति

संज्ञानमसि कामधरणमित्यूषान् ।। २६ ।।

निवपतीत्यनुवर्तते । भूयादित्यन्तः । पुष्टिहेतुत्वं प्रजोत्पत्तिहेतुत्वं चोषाणां यज्ञद्वारा (ले० सं०५।९।३) द्रष्टव्यम् ॥ २६ ॥

तान्निवपत्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति।।२७।।

निवपने लवणमृत्तिकाया यददचन्द्रमसीति कृष्णरूपं ध्यायेत् ॥ २७ ॥

सं या वः प्रियास्तनुव इत्यूषान्सिकताश्च सꣳसृज्यानुव्यूहति।।२८।। चितः स्थ परिचित इत्येकविꣳशत्या शर्कराभिर्गार्हपत्याचितेरायतनं परिश्रयति ।। २९ ।।

ऊषाणां सिकानां च संसर्गः क्रियते चितः स्थ परिचित इत्येकविशत्या शर्कराभिर्वेष्टनं गार्हपत्यचितेः ॥ २९ ॥

तिस्रस्तिस्रः सꣳहिताः करोति ।।११.५.३०।।

तिम्रस्तिस्त्र एकीभूताः शर्करास्तासु तासु मन्त्रावृत्तिरिति न्यायात् । सीदतेति तासामभिधानात् । सन्मन्त्र इति भाष्यकृत् । अत्र नं कृणुध्वम्, इति शर्करा अभिमन्य' ( आप०. श्री.० १६-५-४) इत्यापस्तम्बः ॥ ३० ॥

अयꣳ सो अग्निरिति चतसृभिर्गार्हपत्य चितौ चतस्रः प्राचीरिष्टका उपदधाति ।। ३१ ।।

अन गार्हपत्यचिताविति प्रकृतत्वाश्चतस्रो मध्येऽग्नेरुपदधाति प्रांगनाः ॥ ॥

इडामग्नेऽयं ते योनिर्ऋत्विय इति द्वे पुरस्तादूर्ध्व