पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"सत्यापादविरचितं श्रौतसूत्रम् [११ प्रो- कूर्मः कच्छपः । उलूखलमूर्ध्वहननं मुसई महुर्मुहुः स्वनति । रामेषीक वैणवं था। अश्मानः पाषाणाः । पशुशिरांसि पुरुषाश्चर्षभवृष्णिकस्तानाम् । मृतस्य सर्पस्य च शिरः, एता अमृन्मयारिष्टका इष्टकात्वात्सादनं तया देवतया भवत्येव । चतुरश्रा प्रकृतिः पाद- माध्यो भवन्तीत्याम्नानादन्यथाऽपि प्रकृतिरेव तस्याप्यकाम्यत्वात् ।। २१ ॥

यावदग्निमाना मन्त्रा यथार्थं लोकंपृणा जानुदघ्नँ साहस्रं चिन्वीत प्रथमं चिन्वानः । नाभिदघ्नं द्विषाहस्रं द्वितीयम् । आस्यदघ्नं त्रिषाहस्रं तृतीयम् । उत्तरमुत्तरं ज्यायाꣳसम् ।। २२ ।।

जानुन्नै जानुप्रमाणम् । सहस्रपरिमाणे साहस्रम्। जानुदनं साहस्र' चिन्वीत । द्वितीय चिन्यानो द्विषाहलं नाभिघ्नम् । आस्यप्रमाणं . त्रिपाहत्रं चिन्वीत. तृतीय चिन्वानः । अथ वा सहस्रसंख्याकानामिष्टकाना' समूहः साहस्रम् । अथवा सहस्रसंख्याकामिरिष्टकाभिनिष्पाद्योऽग्निः साहस्रः । यः प्राथमिकमग्नि चिन्वीत सेतु साहस्रं कुर्यात् । द्वितीयवारं चिन्वानो द्विगुणम् । तृतीयवार चिन्वानास्त्रिगुणम् । तथा प्रथमद्वितीयतृतीयचितीनामुत्तरोत्तरमोन्नत्यम् । उत्तरमुत्तरं ज्यायांसमिति विधावभ्यासेन चतुर्थादिष्वपि संख्या च त्रिषाहस्राधिका : व्याख्याता, तत्र न ज्यायासं चिन्वीत, इति भावः ॥ २२ ॥

महान्तं बृहन्तमपरिमितं स्वर्गकाम श्चिन्वीते। वाजसनेयकम् ।। २३ ।।

बृहन्तं विधियुक्ताभिस्त्रिषाहस्राधिकाभिः । अपरिमितमसंख्यातम् । त्रिभ्यः साह-:: रोम्यः स्वर्गकामस्य । वाजसनेयकमिति वाजसनेयिना श्रुतिरेषा । नायं विधिनित्यः : काम्यत्वात् । पश्चात्तु न्यूनो न लम्यते । न ज्यायास चित्वा कनीयासं चिन्वीतेति ब्राह्मणाच ॥ २३ ॥

अपवृत्ते दीक्षापरिमाणेऽपेत वीतेति देवयजनमध्यवस्यति ।। २४।। उद्धत्य चितेरायतनं व्यायाम मात्रम् ।। ख० ११) ।। त्वतुरश्रं परिमण्डलं वाऽपेत वीतेति हरिण्या पलाशशाखया सꣳसृज्याद्भिरवोक्ष्याग्नेर्भस्मासीति सिकता निवपति ।। २५ ।।

अपवृत्ते परिसमाप्ते दीक्षाणां परिमाणे प्रबुध्य जपे वाग्विसर्गे कृते विष्णुक्रमवात्स- प्रसोमानदानेषु च कृतेषु । भाष्यकारस्तु-व्रतमपि ददातीति व्याचष्टे । - ततः क्रमः 9

o + ।