पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

५ पच्छः ]: महादेवशास्त्रिसंकलितप्रयोगन्द्रिकाव्यास्यासमेतम् । ३७ 1 .

मण्डलेष्टका ऋजुलेखा दक्षिणावृतः, सव्यावृत्तश्च त्र्यालिखिताः ।।१८ ।। मृन्मयीनामिष्टकानी प्रमाणमत्र नास्ति । विशेषतं आपस्तम्बसूत्रे वर्तते पादमाध्योऽर-' निमाच्य ऊर्वस्थिमाच्यो ऽणकमाय: ( आप० श्री०१६।४।२०) इति । पादमान्योऽरत्निमान्य इति न तु हिरण्यष्टकानामेष विधिः, सासामनियत:परिमाणम् । मृन्मयीनां तु शुल्वेषु व्याख्यातमतबाह्मणम् चतुर्भागीयणूिकमिति । पादमाध्यः पादप्रमाणाः । चतुर्भागो वा 'पदि । अथर्वा पाद एव । अरनिप्रमाणा अरत्निमान घ्यश्चतुर्विशत्याला वा ऊर्वोरस्थि ऊर्वस्थि । ता अपि चतुर्विशत्यगुला एव, द्वयो। भुल्योरेकार्थत्वात् । अणूकमयोऽणूकप्रमाणाः । चतुर्भागः पुरुषस्य निशदशुलयो पाइणूकम् । प्राजिवो लेजा यासामिष्टकानां वा जुलेखाः । प्रदक्षिणावृत्त एवं लेखा याला ता दक्षिणा वृतः । सध्यावृतश्च । तथा-तिस्रो लेखा- वासामूस्तिास्त्र्यालिलिताः । लेखानियमो मुममयीमामेव :

निर्मन्थ्येन लौहिनीः पचन्ति ।। १९ ।।

निर्मथितेनाग्निना पच्यते यथालोहिन्यो भवन्ति तथा पाकः क्रियते, इक्षपत्रशकृदादिमिः ॥ १९ ॥

न कृष्णां न लक्ष्मणां न भिन्नां चोपदधाति ।। ११.५.२० ।।

खण्डामिति वैखानसापस्तम्बौ । खण्डा, यस्याः किंचिच्छिन्नमेकदेशेऽपि । कृष्णा नीला एकदेशेऽपि कृष्णा अन्यवर्णा वा । म लोहिता सा लक्ष्मणा । ता एता मोपधेयाः श्रुतिप्रतिषिद्धत्वात् । खण्डादयः प्रतिनिधित्वेनापि में किन्यते प्रतिषेधात् । भाष्यकार-- खण्डाः प्रतिनिधित्वेनैव करोति । भुव-इति प्रायश्चित्तं दक्षिणाग्नौ हुत्वोषध्वादिति।।२०॥

पुष्करपर्णꣳ रुक्यो हिरण्मयः पुरुषः स्रुचौ सप्त स्वयमात्तणाः शर्करा हिरण्येष्टकाः पञ्च घृतेष्टका दूर्वास्तम्बः कूर्म उलूखलं मुसलं शूर्पमश्मानः पशुशिराꣳसि सर्पशिरश्चामृन्मयीरिष्टकाः ।। २१ ।।

पुष्करपणे पद्मपर्णम् । रुक्मो यो यजमानेन विष्णुक्रमकाले धृतः स एव । हिरण्मयश्च पुरुषः सुवर्णकृतः । खुची कामयमयी औदुम्बरी च । स्वयं भिन्नाः सप्त शर्कराः। हिरण्येष्टका अपरिमिताः । पञ्च घृतेष्टका घृतपिण्डाः । दूर्वाम्तम्बो हरिलिकास्तम्बः ।

२. ग. पुस्तके वृत्तः । १५. पुस्तके परिमाणाः । ३ ग. लप्रमाणा वा । ४ ग. कुर्यादिति ।