पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाडविरचितं श्रौतसूत्रम् - भाग [ ११:अमे-

अप्सु यायावरः प्रवपेत् ।। १५ ।।

यायावरः प्रयाणशीलः । यायावरोऽप्स्वेव प्रक्षिपेद्धस्मातिरिक्तम् ॥ १५ ॥

तिस्रो रात्रीर्दीक्षितः स्यात् । षड्रात्रीर्दीक्षितः स्यादिति ब्राह्मणव्याख्याताः काम्या दीक्षाकल्पाः, स्तेषां याथाकामी ।। १६ ।।

मौण्डयमानादिनियमस्वीकाररूपा दीक्षा । चीयमानस्याग्नेः संबन्धिन्या दीक्षया त्रिरा- अषडाप्रदशराबद्वाद दादशरात्रत्रयोदशरत्रिपञ्चदशरात्रसप्तदशरात्रचतुर्विशसिरांत्रत्रिंशदात्रमा- सचतुर्मासाष्टमासाद्वादशमासरूपास्त्रयोदश पक्षा विकारुपताः। ती प्रामणे--- अग्ने दीक्षया ( स०६।६।७) इत्यनुवाके काम्या दक्षिाकल्पा यथाकाम प्रीयाः । अत्र येन देवा इत्युख्यस्योपसमिन्धनान्तं कृत्वाऽयाङ्गुली न्यश्चति स्वाहा यज्ञे मनसैत्येव- मादिवाग्विसर्गमुदितेषु नक्षत्रेषु कृत्वा मध्यराने ते गृहीते-अनपरोडवस्य नो देही- त्यौदुम्बरी समित् । रात्रिमिष्टकामिति द्वितीया समित् । ततो हस्तप्रक्षालनाहि नाभ्यभि- मर्शनान्तम् । ततः सनीहारप्रस्थापनं जागरण चैतां रात्रिम् ॥ १॥ तत उपोदये वाग्य- मनादीनि वाग्विसर्गः, वात्सःणोपस्थान, मध्यदिने व्रत प्रीतगृह्य-- अन्नपतेऽन्नस्य नो देहीत्याधायाहरिष्टका द्वितीया । ततो हस्तावनेजनादि नाभिदेशाभिमर्शनान्तम् । ततोऽ- धिवृक्षमूर्ये कायमतादि रात्रिमिष्टका द्वितीया समित् । ततोऽग्ने वा मुभागृहि, हत्याह. वनीयाभिमन्धणं स्वप्स्यतः, अबुद्धस्थ त्वमझे व्रतपा असि, विश्वे देवा अभि मामाववृत्रन्, पुनर्मन इति जपे हों, उपोदये वाग्यमनं, उदिते च विसर्गः, रुक्मप्रभोचमावि विष्णु क्रमान् हंसवत्योपस्थानान्तम् । उख्यस्योपसमिन्धनं, पुनः पुनः प्रज्वलयति प्रादेश- मात्रैः काष्ठः । मध्यंदिन व्रतं कुर्वन्नहरिष्टको च कृते वात्सप्रेणोपस्थाने, एष विधिदी. क्षासु । यस्मिन्नहाने सोमक्रयस्तस्मिन्ननि विष्णुक्रमों वात्सप्रं च ॥ १६ ॥

दीक्षितस्येष्टकाः करोति मासप्रभृतिषु दीक्षाकल्पेषु पुरस्ताददीक्षितस्येतरेषूपरिष्टात्प्राजापत्यात्पशोः ।। १७ ।।

दीक्षितस्य यजमानस्येष्टकाः करोति मासप्रभुतिषु दीक्षाविधानेषु मासादिषु पूर्वस्मि- भानो बीमाः । यस्य मामवीक्षा तस्य पूर्वस्मिन्पक्ष इष्टकाः करोति । सर्वाश्चतुरो मासां- स्तस्य, पूर्वपोर्मास्योः । तथा संवत्सरे षण्मासेषु । अक्षितस्य तु इष्टका। करोति व्यहादिषु दीक्षाकल्पेषपार्रष्टात्तु प्राजापत्याद्वायच्याद्वा पशोः ॥ १७ ॥

मृन्मयीरिष्टका अविषमाश्चतुरश्रास्तासां तिस्रो