पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

५-पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । ३६

यथुखां भस्माभिनिष देदित्येवमाद्यध्वर्युव्यतिरिक्तः, यदि भस्म भवति, उखामुख्यमादाय सह शिक्येनोदकसमीपं गत्वा-' इम: सुनोनिं । इति. द्वाभ्यामग्निमुद्धृत्योखाया अपनीय शिक्यादुखाम् ।।

आपो देवीः प्रतिगृभ्णीत भस्मैतदिति तिसृभिरप्सु भस्म प्रवेशयति ।। ८ ।।

अप्सु क्षिपति । अपामसीत्यन्तः॥ ८॥ .

भस्मनः प्रत्यादाय प्रसद्य भस्मना योनिमिति द्वाभ्यामुखायां प्रत्यवदधाति ।। ९ ।।

उखायो भस्मन एकदेशमादाय- पीडयित्वा द्वाम्यामाम्यामुखायामनि भस्म प प्रत्यवदधाति. ,९.॥

पुनरूर्जा सह रय्येति द्वाभ्यां प्रत्येति ।। ११.५.१० ।।

'विश्वतस्परीत्यन्तः । देवयजने प्रति निवर्तते ॥ १० ॥

पुनस्त्वाऽऽदित्या रुद्रा वसवः समिन्धतामित्युपसमिन्धे ।। ११ ।।

अध्वर्युरिति वैखानसः।पुनरुख्यमुपसमिन्ध इत्यापस्तम्बबौधायनौ॥११॥

बोधा स बोधीति ।। (ख० १०) ।। बोधवतीभ्यामुप तिष्ठते ।। १२ ।।

बोधेति मन्त्रेण स बोधीति मन्त्रेण चैतमग्निं बोधयत्येव । आहवनीस्य दक्षिणभागो. यजमानस्योपस्थानदेशः । अतोऽत्रापि दक्षिणदेश एवं स्थित्योपतिष्ठते ।।.१२ ॥

नित्यमप्सु भस्मप्रवेशनं कृत्वा दीक्षितस्य कृतास्विष्टकासु अकृतास्विष्टकानाँ सꣳसर्गार्थं भवति ।। १३ ।।

अधिक भस्मनि जाते अप्सु भस्मप्रवेशनं विधाय कृतास्विष्टकासु नित्यं भवति भस्मप्रवेशनमित्यर्थः । अकृतासु या इष्टकार्था मृत्तया सह संसर्गार्थं भवतीत्यर्थः ॥१३॥

पुरीषे पशुकामः कुर्वीत ॥ १४ ॥

पुरीषे तु मृत्तिकायां पशुकामस्य भस्मप्रवेशन नाप्सु । सूत्रकारों भाष्यकाराश्चात्र कुर्वन्ति पुरीषमेवेति । न तु सत्यापाढमतिः । तूप्णांक समृन्मयं चेति काम्ययोरप्यनुहः पशुकामस्यापि ॥ १४ ॥

१ गृहीत । ........' -