पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

. ३४ सत्यापाडविरचितं श्रौतसूत्रम् [११ प्रश्ने- .. .. पूर्णमासयोरेव सम्यावसथ्यौ, नान्यत्रेति भाष्यकृत् । तूष्णीमितराविति. द्वयोरेवाग्न्योः । समारोपणविधामात् । भद्रादभिश्त्रेय इत्यस्य प्रेदने ज्योतिष्मान्याहीति प्रत्याम्नायः॥३॥

अक्रन्ददग्निरित्यक्षशब्दमभिमन्त्रयते ।। ४ ।।

यदि शब्दो जायतेऽक्षस्य ततोऽनुमन्त्रणम् | नद्युत्तारः प्रकृतिवत् ॥ ४ ॥

अध्यवसायौदुम्बरीꣳ समिधं घृतानुषिक्तामतिथि- वत्योख्येऽभ्यादधाति समिधाऽग्निं दुवस्यतेति गायत्र्या ब्राह्मणस्य । प्र प्रायमग्निरिति त्रिष्टुभा राजन्यस्य । जगत्या वैश्यस्य ।। ५ ।।

प्रयाणमन्त्रस्तु याजमानोऽपि । अग्निमधिकृत्य यजमानो ब्रूते-प्रेदग्ने ज्योतिष्मान्याहीति लिङ्गात् । तथा च प्रकृतावपि 'बृहस्पतिः पुर एता ते अस्तु (ते, सं० १। २।४) इति लिङ्गात् । प्राप्य देवयजनमदमन्म, इत्याग्निभिः सह प्रविशति देवयजनम् । अत्रापि गार्हपत्यदक्षिणाम्योः स्वस्वायतने निधाय गार्हपत्यमग्र उख्यं प्रतिछाप्य न वेष्टयत्यात्मानम् । यद्वा-पश्चात् । समिधाऽग्निं दुवस्यत इत्यवसिते प्रयाणे समाप्त इत्यर्थः । मुलादारम्यानासिक्ताऽनुषिक्ता तामादधाति यजमान एव प्रयाणवत. नेन्धन तानुषिक्ताधानानामेककर्तृकस्वात् । एवं त्रिष्टुमा क्षत्रियस्य घृतानुषिक्वाधानं - म प्रायमग्निरिति । जंगत्या वैश्यस्येति ज़नस्य गोपा इति ॥ १॥.

इन्धने व्रतनेऽध्यवसाने च सर्वासु संनिपाति तासु घृतानुषिक्तां प्रथमामादधाति ।। ६ ।।

पदा विन्धनस्य-येन देवा ज्योतिषो; उदायन्निति क्षेपणानि काष्ठानि भवत्युख्ये । मध्यदिनवतकालमाप्तं चेद्देवयजनमिति वैखानसः । यदा त्रयाणामेषां संनिपातस्तदा घृतानुषिक्ता पूर्वामादधाति यनमानस्तत इन्धनं व्रतनमध्यवसानमिति । काल. स्यानपायात् ॥ ६॥

यद्युखां भस्माभिसꣳसीदेदुख्यमादायोदकान्तं गत्वेमꣳ सुयोनिꣳ सुव्रतꣳ हिरण्ययꣳ सहस्रभृष्टिं महिषावरोह । उत्सं जुषस्व मधुमन्तमूर्वं समुद्रियꣳ सदनमाविशस्व । इमꣳ स्तनं मधुमन्तं धयापां( प्रप्यातमग्रे सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तमूर्व समुद्रियꣳ सदनमाविशस्व) इति द्वाभ्यामुख्यमुपावहरति ।। ७ ।।