पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

६ पटलः ] महादेवशाखिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । ३३ यदि कामयेत न वर्षेपर्जन्य इति । अतिवृष्टया । याः सूर्यदेवत्याः सौर्यः । धान:।। शब्दो यातुं विद्यते तो भ्राजस्वत्य स्ताभिस्तिसर्भिस्तिस्रः समिधः प्रतिमन्धमादध्यात् । 'अदृश्श्रमस्य केतवः इति च ॥१३॥

यद्युख्ये भ्रियमाणे किंचिन्नश्येदग्नेऽभ्यावर्तिन्निति चतसृभिरुपतिष्ठते । विन्दत्येवैतदिति विज्ञायते ।। ख० ९) १४ ।।

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने चतुर्थः पटलः ।। ४ ।।

याख्ये नियमाणे धार्थमांणे किंचिद्यजमानस्य नश्येत् । अग्नेऽभ्यावर्तिन्निति चतसृभिरुपतिष्ठते यनमान उख्यम् । लभते तन्नष्ठमिति श्रुतेः । हिरण्यनाशेऽप्येतदेव । उल्ये -नियमाणा इनि कालविधानात् ॥ १४ ॥ .. ...... .....it । इति हिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकाया .. .... मैकादशप्रक्षे चतुर्थः पटलः ॥ ४ ॥

11.5 अथैकादशप्रश्ने पञ्चमः पटलः ।

उदु त्वा विश्वेदेवा इत्युख्यमुद्यच्छते ।। १ ।।

.... __ यस्मिन्नहनि दीक्षासु वर्तमामासु प्रयायाद्देवयजनसमीपम् । तत्र स्पष्टमेवोक्तमापस्त बैन - यदहः प्रयायात् ( आप श्री० -१६ । ४ । ३५ ) इति । इह गहे दीक्षा नित्या सूत्रान्तरे प्रयाणविधानान्मन्त्रलिङ्गाच्च । उख्यमुद्यच्छति उद्गृह्णाति ।। १ ॥

सीद त्वं मातुरस्या उपस्थ इति चतसृभिर्द्वीपे शकट आसादयति ।। २ ।।

.शकडे प्रजम उल्यमासादयति (१६ । ४ । ३६ ) इत्यापस्तम्बः । ३ ईपे यस्य तदिदं द्वीर्ष तस्मिन्द्वीपे शकटे । न रथेन प्रयाति, रथस्य प्रत्याम्नायः शकटम् । मउगं मुखं बस्मिन्नुख्यः साद्यते, तिसभिर्वा साद्यते । हसवत्योपस्थानम् । इहापि प्रयाणं याजमानम् ॥ २ ॥....

तूष्णीमितरान्नग्नी आसाद्य प्रेदग्ने ज्योतिष्मानिति प्रयाति ।। ३ ।।

समोप्याग्नी पानयोगार्हपत्यदक्षिणाग्नी पश्चाहीस्वा - सादयति शकटे सभ्यावसध्ययोः पृथगरपयोरनी समारोप्य रथेन प्रयाति इति प्रकृतावग्निहोत्रदर्श

स. न लभ्यते। 3--