पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

सत्यापाढावेरचितं श्रौतसूत्रम्- [१६

यदहरग्निं चेष्यमाणः स्यात्तदहरुभयꣳ समस्येत् । प्रचक्रामेदुपतिष्ठेत ।। ११.४.१० ।।

यस्मिन्नहनि चेष्यमाणः स्यात्तस्मिन्दिने विष्णुक्रम उपस्थानं तयोः समस्येत् ॥ १०॥

यद्युख्ये भ्रियमाणेऽयं देवः प्रजा अभिमन्येत भिषङ्नो अग्न आवह । स्वꣳ रूपं कृष्णवर्त्मनो असि होता न ईड्यः । त्वं नो अग्ने भिषग्भव देवेषु हव्यवाहनः । देवेभ्यो हव्यवाडसि । भिषजस्त्वा हवामहे भिषजः समिधीमहि । भिषग्देवेषु नो भवेत्येताभिस्तिसृभिस्तिस्रः समिध आदध्याात् ।। ११ ।।

याख्ये श्रियमाणे उखास्थ आहवनीये । अयं देव (इति) अग्निरुद्रः प्रजा अमिमन्येत हिंस्यादुपसर्गेणाऽऽग्नेयीभिर्मिषवतीभिस्तिसमिः ( आप० श्री० १६-१-२८) इति तिस्रः समिधः प्रतिमन्त्रमादध्यात् ।। ११ ॥

यद्युख्ये भ्रियमाणे कामयेत वर्षेदिति सूर्यो अपो विगाहते रश्मिभिर्वाजसा तमः । बोधा स्तोत्रे वयो वृधः ।। परि यो रश्मिना दिवोन्तान्ममे पृथिव्याः । उभे आपप्र रोदसी महित्वा ।। वहि ष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसि तं देव वस्वः । दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अभवन्तरित्येताभिस्तिसृभिस्तिस्रः समिध आदध्यात् ।। १२ ।।

यद्यख्ये नियमाणे धार्यमाणे किंचिद्यजमानस्य नश्येत् । यदि कामयेत वयः पर्जन्यः, इति । याः सौर्यः सूर्यदेवत्याः । रश्मिशब्दो यासु विद्यते ता रश्मिवत्यः । तामिः प्रतिमन्त्रं तिखः समिध आदध्यात् ॥ १२ ॥

यद्युख्ये भ्रियमाणे कामयेत न वर्षेदित्यदृश्रमस्य केतवो वि रश्मयो जनाꣳ अनु । भ्राजन्तो अग्नयो यथा ।। तरणिर्विश्वदर्शत इत्येषा ।। दिवो रुक्म उरुचक्षा उदेति दूरे अर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूता आयन्नर्थानि कृण्वन्नपाꣳसीत्येताभिस्तिस्रः समिध आदध्यात् ।। १३ ।।

१. बन्यामि । २ क, "त नव।