पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

..३ पटलः] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् ।

सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुख्यमुपतिष्ठते ।। १७ ।।

मानिआसद इत्यातः । अत्र तिमभिरन्त उपस्थान बलवतो जातस्य ॥ १७ ॥

यदग्ने यानि कानि चेति पञ्चभिरपरषुवृक्णमौदुम्बरमिध्ममभ्यादधाति ।। १८ ।।

दधाम्यास्य इत्यन्तः । अपरशुत्रुक्णं परशुच्छेदरहितं काष्ठं यदल इत्यादिमन्त्रैः समिधमादध्यात् । अथवा-पञ्चभिरन्ते सकृदेकमुदुम्बरस्यावयवमपरशुवृवणं वास्यादिभि रच्छिन्नं हस्तेनैव भग्न मुख्य इध्मं विपति । १८ ॥ :::

तैल्वकमभिचरतः कुर्याद्ग्राहुका हैनꣳ समाꣳस्तेना भवन्ति ( इति) ।। १९ ।।

तेल्वकं तिलकस्येध्मम् । बहुगालवं तिलक इति केचित् ॥ १९ ॥

दꣳष्ट्राभ्यां मलिम्लूनित्याश्वत्थीं समिधमादधाति । ये जनेषु मलिम्लव इति वैकङ्कतीम् ।। यो अस्मभ्यमरातीयादिति शमीमयीम् । ता आदधद्यं द्वेष्टि तस्य वधं मनसा ध्यायति ।। ११.३.२० ।। २१ ।।

सर्वत्र समिधमादधातत्यिन्वयः । ताः समिध आधानकाले यं यजमानमुद्दिश्य द्वेष करोति तस्य वधमध्वर्युर्मनसा ध्यायतीत्यर्थः ॥ २० ॥ २१ ॥ -

सꣳक्षितं मे ब्रह्मोदेषां वा अतिरमित्युत्तमे औदुम्बर्यां समिधावादधाति ।। २२ ।।

- अहमित्यन्तः । औदुम्बयौँ द्वे समिधौ तूष्णीमाध्यादिति शेषः ॥ २२ ॥

अथ यजमानं वाचयति ।। (ख० ७) ।। २३ ।।

उतमे राक्षोऽनसूक्तस्यान्तिमे ऋचौ ' सशितं मे ' इति यजमानं वाचयेत् ॥२३॥ '. '

ब्रह्म क्षत्त्रꣳ सयुजा नह्यथ ते ब्रह्मा ह क्षत्त्रं जिन्वति क्षत्त्रियस्य क्षत्त्रं ब्रह्म जिन्वति ब्राह्मणस्य यत्समीची कृण्वतो वीर्याणीति जपति ।। २४ ।।

स्पष्टम् ॥ २४ ॥ ::

मातेव पुत्रं पृथिवी पुरीष्यमग्निꣳ स्वे योनौ भरिष्यत्युखा । तां विश्वैर्देवैर्ऋतुभिः संविदानः प्रजा