पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२६ सत्यापाविरचितं श्रौतसूत्रम्-.. ११ प्रश्ने-: यमुद्दिश्य शत्रुमस्मै जनयेयमिति कामयेता वर्युस्तस्यान्यतो गृहान्तरादिप्रदेशादग्निमानीयोखायां प्रक्षिपेत् । तथा सति विलम्बमन्तरेणैव भ्रातृन्यं जनयति ॥ ८ ॥ अथ कामनाविशेषणान्यमनिं विधत्ते. .

अम्बरीषादन्नकामस्य ।। ९ ।।

घृतादिना शाकादिभर्जनार्थ यल्लौकिक लोहादिपात्रं तदम्बरीष तस्मिन्प्रतप्ते घृतपाने । पेण प्रौढा ज्वालोत्पद्यते । ततोऽग्निमाहृत्योखायामवंद्ध ।त् । लोके हि तस्मिन्नम्वरी शाकादिकमन्नं धार्यते । अतः काम्यमानेनान्नेनैतस्यानेः समानयोनित्वाद्यजमानोऽन्न: प्राप्नोत्येव ॥ ९॥

प्रदाव्यादाहरेद्यं कामयेत शूरो मे राष्ट्र आजायेतेति ।। ११.३.१० ।।

प्रदाव्यो वनदाहः । तस्मादाहोदुख्यम् । मम राष्ट्रे शूरो. धनंजयसदृशः, आजायेतेति तस्य प्रदाव्यादाहरणमुख्यस्य । अध्वर्युकाम इति भाष्यकृत् ।।- १५...

वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ।। ११ ।।

तस्याऽऽहत्यावद्ध्यादित्यनुवर्तते । वृक्षायाज्ज्वलत आहृत्योख्यं ब्रह्मवर्चसकामस्य यजमानस्य ॥ ११ ॥

भर्जनादन्नकामस्य ।। १२ ।।

... .... अत्रापि तस्याऽऽहत्यावदध्यादित्यनुकपः । भर्जनं कम्बुः स यत्र त्यक्त्वाऽर्थाद्धानाभय॑न्ते तत आहृत्यावद्ध्यादित्यर्थः ॥ १२ ॥

काम्यमग्निं कुर्वाणो नाऽऽहवनीयेऽनुप्रवृञ्ज्यात् ।।१३ ।।

नाऽऽहवनाचे प्रवृञ्जनं काम्यमझिं कुर्वन्यजमानोऽपि ॥ १३ ॥

जात उख्येऽनुगमयत्याहवनीयम् ।। १४ ।।

air... भावनाये प्रवृञ्जनपक्ष उखायां जात उख्येऽनुगमयत्याहवनीयम् । १४ ॥

परस्या अधि संवत इत्यौदुम्बरीꣳ समिधमादधाति। परमस्याः परावत इति वैकङ्कतीम् । ताꣳ सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् ।। १५ ।। शमीमयीं पूर्वामेके समामनन्ति । वैकङ्कतीमुत्तराम् ।। १६ ।।

समिदुख्य क्षिप्यते ॥ १५ ॥ १६ ॥ ४. :