पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ] महादेवशास्त्रिसंफलितपयोगचन्द्रिकाव्याख्यासमेतम् । २५

यत्प्राङ्मुष्टिकरणात्तत्कृत्वा शणकुलायेन मुञ्ज कुलायेन वोखामुपस्तीर्य मा सु भित्था मा सु रिष इति द्वाभ्यामाहवनीयाङ्गारेषूखां प्रवृणक्ति ।। ३ ।।

मुष्टेः क्रिया मुष्टिकरणं पूर्व च- -मुष्टी कृत्वा ( स० सू० १।२।६) इति मुष्टिकरणं तत्कृत्वा यत्रावयु दणानि जुहोति इत्येवमादि संभारयजू पि नैनमध्वर्यु- चियति ( स० श्री० ७११ । ३) इत्यन्तम् । शणः पक्षिविशेषः, तस्य कुलायो नीडमित्यर्थः । मुञ्जाः शरखण्डास्तैः प्रच्छाद्याभ्यन्तरमुखायां मा सु भित्था मा सु रिष इति द्वाभ्यामाहवनीयेऽधिश्नयत्युखां बाह्याम् । अस्मिन्निति मन्त्रान्तः ॥ ३ ॥

मित्रैतामुखां तपेत्यङ्गारैः परितपति ।। ४ ।।

सर्वत इन्धनं प्रदक्षिणमङ्गारैः ॥ ४ ॥

द्रवन्न इति तस्यां क्रमुकमुल्लिखितं घृतेनाङ्क्त्वाऽवदधाति ।। ५ ।।

सस्यामुखायां क्रमुकमल्पं काष्ठशकलम् । उल्लिखितं क्रमुकं . घृतेन सेचयित्वा क्षिपति । चूर्णरूपं क्रमुकमुखायां क्षिपतीति वैखानसेनोक्तम् ॥ ५ ॥

मुञ्जाꣳश्च ।। ६ ।।

मुखैः सहावधातीत्यर्थः ॥ ६ ॥ यस्तु गतश्रीः सन्पुनर्भूतिं कामयेत तस्य मथिताग्निमपोद्य पूर्ववत्प्रवृजनमपि विधत्ते--

यो भूतिकामः स्याद्य उखायै संभवेत्स एव तस्य स्यान्मथित्वा गतश्रियोऽवदध्यात् ।। ७ ।।

आहवनीये प्रतप्तायामुखायां योऽग्निः संभवेत्स एव तस्य भूतिकामस्य गतश्चियः कार्यों नतु मथितः । एष संभवत्येष वै स्वयंभूनामि भवत्येव (तै० सं० ५ ॥ १।९) इति । अत उखायोगेष संभवति तस्मान्मथनापेक्षामन्तरेण स्वयमेवोत्पन्नत्वादेष स्वयंभू- रित्युच्यते । एवं सति यनमानो भवत्येव भूतिं प्राप्नोत्येव ॥ ७ ॥ यजमानद्वेषिणोऽध्वर्योः प्रकारान्तरं विधत्ते -

यं कामयेत भ्रातृव्यमस्मै जनयेयमित्यन्यतस्तस्याऽऽहृत्यावदध्यात् ।। ८ ।।