पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 . - १ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । आतवेदश्च(श्वे)न्द्र वपाभिर्गच्छ देवानिति होमः । उक्ता उहा एकवचनान्ता अपि बहूनाम- नीनां साधयन्ति निगमाः । आग्नेयीत्रिष्टुभ इति वचनात् ॥ ९॥

वैश्वानरः प्राजापत्यो वा द्वादशकपालः पशुपुरोडाशो भवति ।। ११.२.१० ।। सिद्धꣳ संतिष्ठते ।।११।।

यत्प्राजापत्यं वायोश्छिद्यते । यद्वायन्यः पशुर्भवति तेन वायोर्न प्रच्यवते । यत्प्रा. जापत्यः पुरोडाशस्तेन प्रजापतेर्ने प्रच्यवते । यस्तु द्वादशकपालः पुरोडाशः क्रियते, तेन शाखान्तरविहिता देवता वैश्वानरस्तस्या अपि न च्यवते वैश्वानरो विकल्पेन लक्ष्यते ॥ १० ॥ ११ ॥

अपि वाऽऽग्नेयान्पर्यग्निकृतानुत्सृज्य तेषाꣳ शिराꣳसि प्रच्छिद्य मृदा प्रलिप्य निदधाति ।। १२ ।।

अपि वेति शाखान्तरपक्षप्रदर्शनार्थम् । अत्रेदं चिन्तनीयम्-किमाग्नेयाः पशव एवं नाऽऽलम्याः, किंवा तान्पशूनुपाकृत्य पर्यग्निकरणादूर्ध्वमुत्सृजेत् , आहोस्वित्समाप्तिपर्य- न्तमनुतिष्ठेदिति । नाऽऽद्यः–पशुप्राप्त्यभावप्रसङ्गात् । न द्वितीयः, मध्ये परित्यागेन यज्ञनंशप्रसङ्गात् । न तृतीयः-अत्रैवाश्ववृष्णिवस्तशिरसा गतसारत्वेन भविष्यन्त्यां चित्यामनुपधेयत्वप्रसङ्गात् । एतद्दोषत्रयपरिहारायेत्थं कर्तव्यम्--आलम्भेनोत्सर्गेण च प्रथमतृतीयदोषो न भविष्यतः । प्राजापत्येन तूपरेण समापनाद्यज्ञभ्रंशरूपो मध्यमदो- षोऽपि न भविष्यति । अपि वा मरणोत्तरकालं संज्ञप्तानां संज्ञप्तहोम हुत्वा शिरांसि छित्त्वा मृदा प्रलिप्य स्थापयति ॥ १२ ॥

अपः कबन्धान्यभ्यवहरति ।। १३ ।।

उदकेषु कबन्धान्निक्षिपति ॥ १३ ॥

प्राजापत्येन सꣳस्थापयति । । १४ । ।

प्राजापत्येन संस्थाप्य तस्या एव च निगमाः, नाग्नीनाम् ॥ १४ ॥

अपि वैतेषाꣳ सर्वेषाꣳ स्थाने वायवे नियुत्वते श्वेतमजं तूपरमालभेत ।। १५ ।।

नियुत्संज्ञका अश्वविशेषा यस्य वायोः सन्ति सोऽयं नियुत्वान् । तस्मै श्वेत छागं तूपरं शृङ्गरहितमालभेत । अपि वा पञ्चपशूनां स्थाने वायुर्नियुत्वान् ॥ १५ ॥

तस्य प्राजापत्येन कल्पो व्याख्यातः ॥१६॥

तस्य निरूढपशुवन्धवद्विधिः, विद्युदृष्टिवसमानविधानात्पञ्चपशुभिः । आप्रिय आधारश्च पञ्चपशुवत् ॥ १६ ॥