पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

३. पटलः ] महादेवशास्त्रिसंफलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १९ इति वचनेन.. [कामो] गुणः । तानमावास्यायां पौर्णमास्यां वा पर्वसंनिधौ देवनक्षत्रे वाऽऽलभेत । अन्धादिपञ्चपशुशीर्षाण्युपदधाति (त० सं० २९ । २ । ९) इत्यादि ब्राह्मणे विहितम् । तत्रै याग्निप्रकरणेऽपि-प्रजापतिरग्निमसृजत (तै० सं० ५। ५ । १०) इति पञ्चपशुशीर्षोपधानं द्रष्टव्यम् । मुस्करा अण्डसहिताः पशवः । प्राजापत्यं च तूपरं शृङ्गरहितं पूर्वमुपाकरोति । तेभ्यः पश्चादश्चर्षभवृष्णिबस्तानग्निभ्यः कामायोपाकरोति । वाजसनेयिना तु पुरुष एव पशुभिर्विकल्पेन यदा तदा छियेत पुरुषशिरः । अत्र पश्वर्थवेदिकरणं तु चतुरथाक्षा पञ्चोपरा(१) रज्जुः, तस्यास्तृतीयेन भागेन वेदिमानं विद्यते । एकादशिनीविकारत्वात् । केचित्तु सौमिकामेव कुर्वन्ति । एकादशिनीप्रसङ्गे नोपयुक्तति पृथक्सोमप्रयोगानिरूढसामान्यान्निरूढविकारमपि । एकादशिनीधर्माश्च वैशेषिकाः संभवन्ति । अग्नीषोमीयः पशुमूलप्रकृतिर्दशश्च । :अत्र पशुकर्म-पशुना यक्ष्य इत्युक्त्वा षड्होता। केचित्तु न कुर्वन्ति षढोतारम् , अङ्गभूतत्वादिति । तैर्यक्ष्यमाणो न भवति । सोमेन यक्ष्यमाण इति तेषु विद्युदपि न कर्तव्यः । यक्ष्यमाणो वेष्ट्येति सोऽप्युक्तः । यद्यपि तैर्यक्ष्यमाणो न भवति । निरूदप्रकृतित्वात्तु षड्ढोता क्रियते विद्युच्च । उदवसानीयादिष्विह न क्रियते । सोमार्यमपामुपस्पर्शनं कृतं सोमे न तावस्क्रियते । तदेव.प्रसङ्गेनार्थ साधयति । परित्यज्याग्निमन्य प्रणीय पश्चिाष्टितोपायन शाखाहरणं यूपाहुत्यादि एकादशिनीवत् । यूपानां छेदन पञ्चानाम् । वेदं कृत्वा वेद्युत्तरवेदी, अग्निप्रणयनादि पशुवत् । प्रजापतये त्वा जुष्टमुपाकरोमि, इत्युपाकरणं प्राजापत्यस्य । अग्निभ्यः कामाय त्वा जुष्टमुपाकरोमीतीतरेपाम्-अश्वस्य बलीवर्दस्य वृष्णेः, मेषस्य.स्तस्येति । तथा नियोजनम्-प्रजापतये त्वा जुष्टं नियुनज्मि । अग्निभ्यः कामाय त्वा जुष्टं नियुनज्मि, इति । तथा प्रोक्षणादीनि॥१॥ तत्रैतासां सामिधेनीनां प्राकृतीभिः सामिधेनीभिः समुच्चयमभ्युपेत्य संख्याविशिष्टा सामिधेनीविधत्ते

एकविꣳशतिं चतुर्विꣳशतिं वा सामिधेनीः पराचीरन्वाहैकादश प्राकृतीरनूच्य समास्त्वाऽग्न ऋतवो वर्धयन्त्विति दशाऽऽग्निकीरन्वाहोपेमसृक्षि वाजयुर्वचस्यां च नो दधीत नाद्यो गिरो मे । अपांनपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि । अपांनपादाह्यस्थादुपस्थं जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन्निति तिस्रोऽप्सु मतीर्यदि चतुर्विꣳतिर्भवन्ति ।। २ ।। अमुत्र भूयादध