पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ 0 सत्यावाढविरचितं श्रौतसूत्रम्- (११

आहरञ्जपतीत्येके ।। ११.१.७० ।।

यमगाथा जाति वा प्रस्थितः । यस्तु ब्राह्मणो याजनाध्यापनप्रतिग्रहान् परित्यज्य गानेनैव जीविका संपादयति. तादृशाय ब्राह्मणाय शास्त्रीय देयं किमपि न दद्यात् । हि यस्माद्भाथा गानविद्यैव तद्रव्यममेध्यं कृत्वा वुङ्क्ते देवपितृकार्येभ्यो वर्जयति तस्मा- तादृशाय न देयम् । अत्र प्रसङ्गात्पुरुषार्थ कश्चिन्निषेधं दर्शयति-तस्माद्गायते न देयं गाथा हि तबुङ्क्ते ( तै० सं० ५। १ । ८) इति ।। ७० ॥

इदमस्माकं भुजे भोगाय भूयादिति पुरुषशिर आदत्ते।। ७१ ।।

आदानं पुरुषशिरसः ॥ ७१ ।।

उदेह्यग्ने अधि मातुः पृथिव्या इत्याहरति ।। ७२ ।।

पुरुषशिर इत्यनुवर्तते ।। ७२ ।।

परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव । आ देवेषु प्र यो दधत् । परि वाजपतिः कविरित्येषा । परिप्रागाद्देवो अग्नी रक्षोहामीवचातनः । सेधन्विश्वा अपद्विषो दहन्रक्षाꣳसि विश्वहेति तिसृभिः पर्यग्नि करोति । मृदा प्रलिप्य निदधाति ।। (ख०५) ।। ७३ ।।

इति सत्याषाढहिरण्यकेशिसूत्र एकादशप्रश्ने प्रथमः पटलः ।। १ ।।

आहृतं शिरो लौकिकेनाग्निना परि त्रिविष्टयध्वरमिति तिसृभिः पर्यग्निकरणं सकृत् । त्रिरिति भाष्यकृत् । गार्हपत्याग्निना वेति । लौकिकेनोपायेन यथा क्रिमयो न जायन्ते तथा शिरः कृष्णमृदा प्रलिप्य स्थापयेत् । न च शवस्पर्शदोषः, प्रत्यक्षविधानात् । केचित्तु सचैलं स्नानं कुर्वन्तीति ।। ७३ ॥ इति हिरण्यकेशिसूत्रव्याख्यायों महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रि कायामेकादशप्रश्ने प्रथमः पटलः ।। १ ।।

11.2 अथैकादशप्रश्ने द्वितीयः पटलः ।

अग्निभ्यः कामाय पशूनालभते । अश्वमृषभं वृष्णिबस्तं प्राजापत्यमजं तूपरं मुष्करा भवन्ति ।। १ ।।

काम्यन्त इति कामाः पुत्रपश्चादयः, तद्धेतवोऽप्रयः । अन्नयः कामा वा एक ,