पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 , 32 सत्यापाडावरचिर्वं श्रौतसूत्रम्- [११ प्रश्ने-

अश्वस्य शकोऽश्वशकृत् । सप्तभिर्मन्त्रैरश्वशकृतोखां धूपयति वसवस्त्वेति, एक धूपनकर्म बहुमन्त्रम् । तथाऽन्यानि यानि बहुवाक्यानि (बहुमन्त्राणि ) धुच्यन्ते । अत्र वाऽऽरोहाश्वशकृगार्हपत्यादपनीयाग्निधूपनम् । — गार्हपत्याद्भूपनपचने भवतः । इति न्यायः, तस्य (स्मिन् ) च त्यागः, अविधानादपि त्यागः ॥ ६ ॥

अदितिस्त्वा देवीरित्यग्रेण गार्हपत्यमवटं खात्वा लोहितपचनैः संभारैरवस्तीर्य देवानां त्वां पत्नीरिति तस्मिन्नुखामवदधाति ।। ६१ ।।

पुरस्ताद्गार्हपत्यस्यावटं लोहिता यैर्भवत्युखा पक्का ते लोहितपचनीया गोशकृदिक्षु- पत्रादयस्तैरास्तीय भूमिम् । देवानां त्वेति तस्मिन्नवट उखा क्षिपति ॥ ११ ॥

तूष्णीमषाढामन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य धिषणास्त्वा देवीरिति षड्भिर्गार्हपत्यात्पचति ।। ६२ ।।

तृष्णामिति वचनादपाढा वाग्यतः स्थापयित्वा यदा त्वषाढा मन्त्रैस्तदा तूखा तूष्णीम् । सर्वं च धूपनादिसंस्कारं तूणीमिति भाष्यकृत् । अवधानस्य तूष्णीमिति वचनादविहितसंस्कारो न क्रियत इति न्यायः । तूष्णीमेवावधानमषाढाया उखालिङ्गत्वा न्मत्राणां तैन) प्रच्छादनं, लोहितपचनीयः, इति पुनरभिधानं मन्त्रश्च लुप्यते । अत्र षड्भिः पचति (तै० सं० ५। १ । ७) इति दर्शनागार्हपत्यादग्निमुखायां लिपति ॥ ६॥

मित्रस्य चर्षणीधृत इति पच्यमानां मैत्रियोपचरति ।। ६३ ।।

पच्यमानामुखां मैर्य! प्रज्वलनादिभिरुपचरतीत्यर्थः ॥ ६३ ॥

देवस्त्वा सवितोद्वपत्विति पक्वामुद्वपति ।। ६४ ।।

पक्कामुखाम् । शक्त्या, इत्यन्तः ॥ ६४ ।।

अपद्यमाना पृथिव्याशा दिश आ पृणेत्युत्तरतः सिकतासु प्रतिष्ठापयति ।। ६५ ।।

ध्रुवा त्वमित्यन्तः । भस्मन उत्तरतो देशाद्वालुकासु प्रतिष्ठापयति ॥ १५ ॥

मित्रैतामुखां परिददाम्यभित्या एषा मा भेदीति मित्राय परिदाय वसवस्त्वा छृन्दन्त्विति चतुर्भिश्छन्दोभिरुखामजाक्षीरेणाऽऽच्छृणत्ति ।। ६६ ।।

- १ दर्शनादयोद्धा । ३ ख अजक्षी ।