पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्या ख्यासमेतम् । १५

परिमण्डलां वा करोति ।। ५३ ॥

.. . .. परिमण्डला वृत्ता। यदा वृत्ता . तदा गार्हपत्यपरिमाणा। बाहुभ्यां यजमानो गृह्यते ॥ १३ ॥.... ... ...... . अधिकारिविशेषेणाश्रिषु संख्याविशेष विधत्ते- . . : :::

नवाश्रिमभिचरतः कुर्यात् ।। ५४ ।।

तथा च ब्राह्मणम् .. नवाश्रिमभिचरतः कुर्यात् । ( ३० सं०.६ । ।। ६) इति ॥ १४ ॥

अदित्यै रास्नाऽसीति मध्यदेश उपबिलं वा रास्नां करोति ।। .५५ ।।

अश्रीणां रास्नायाश्च संधौ द्वौ चतुरः षडष्टौ वा स्तनान्करोति ।। ५६ ।।

अश्रीणां रास्नायाश्च संधौ मेलने द्वौ यदा तदा प्राच्यामेव । यदा चतुरस्तदा प्रतिदिशमेकैकम् । यदा घट्तदा द्वयो द्वौ । यदाऽष्टौ तदा चतसृष्वपि द्वौ द्वौ। चतुरस्रा (श्रा) परिमण्डलां वा' करोति सस्तनाम् । तदेतत्सर्वं ब्राह्मणेन समानातम्द्विस्तनां करोति, चतुस्तनां करोति, अष्टास्तनां करोति । (त० सं५.६।) इति ॥ १६ ॥

अदितिस्ते बिलं गृह्णात्विति बिलं करोति ।। ५७ ।।

विलमन्तश्चिदम् ॥ १.७ ॥ .

कृत्वाय सा महीमुखामित्युत्तरतः सिकतासु प्रतिष्ठापयति।। ५८ ।।

निदधाति । यत्र कृता तस्माद्देशादुत्तरतो वालुकासु प्रतिष्ठापयति ॥ ६८ ॥

तस्या एव मृदोऽषाढामिष्टकां त्र्यालिखितां तूष्णीं चतुरश्रां करोति ।। ५९ ।।

यः करोत्युखां स एव करोत्यषाढाम् । उखामृत्तिकायाः चतुरश्री चतुरश्रेऽनौ न श्येनादिषु तेषु यथा. लक्षणं ,मध्य इष्टकानां तथा लक्षणं करोति, व्यालिखिता तु नित्या ॥ १९ ॥

गार्हपत्येऽश्वशकृत्युपसमाधाय वसवस्त्वा धूपयन्त्विति सप्तभिश्छन्दोऽभिरुखामश्वशकैर्धूपयति ।।(ख०४)।। ११.१.६० ।।

क. अत्रापि । २ ग. ब्राह्मणे समा । ३ ख. चतुरस्रां ।