पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] - महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् ।

प्राचीनग्रीवमुत्तरलोमऽऽस्तृणात्युत्तरं पुष्करपर्णमधस्ताद्दण्डमुत्तानम् ।। २८

अपामुपरिवर्तमानत्यस्य विद्यमानस्यैवार्थम्याभिधायित्वादनुरूपेणैव मन्त्रेणैतत्पुष्करप- र्णमाहरति । वेष्टनमैतयैव पुनर्वेष्टयति । शर्म च स्थ इति द्वाभ्यां मृत्खनदेशस्योत्तरेण कृष्णाजिनं पुष्करपणे च स्तृणाति -यथा भवत्युपरिष्टास्कृष्णानिनस्य पुष्करपर्णमुत्तान तथेत्यर्थः ।। २८॥

पुरीष्योऽसि विश्वभरा इति मृदमभिमृश्य ।।२९।।

मृत्खनस्याभिमन्त्रणम् ॥ २९ ॥

कृष्णाजिने पुष्करपर्णे च संभरति त्वामग्रे पुष्करादधीति तिसृभिर्गायत्रीभिर्ब्राह्मणस्य । उत्तरा- भिस्त्रिष्टुग्भी राजन्यस्य जगतीभिर्वैश्यस्य ।।११.१.३०।।

यद्यप्यत्र-त्वामुग्न इत्यादिकास्तिस्त्र एव गायध्यः समाम्नातास्तथाऽपि चतसृभिर्वा, इत्यापस्तम्बादिकल्पेषु विकल्पेनोक्ताः । चतुझंपक्षे । पुरीप्योऽसि विश्वभरा इत्यनेन पूर्वोक्तिन मन्त्रेण सह संख्या पूरणीया | केचित्तु —त्यामग्ने पुष्करादधीति- कृष्णानिने पुष्करपणे च क्षिपति । चतसृभिस्ति- सृभिर्वा गायत्रीमिर्जाह्मणस्य संभरति । यदा तिमृभिस्तदा । त्वामझे पुष्कराधीत्या- रम्य तिमृभिः । यदा चतसृभिस्तदा पुरी योऽसील्यारम्भ चतसृभिः । अथवा त्वा प्रथमो निरमन्थदने, इत्याहुः । य एवैनमन्वपश्यत्तेनैवैनर संभरति ( तै० सं० ५।।४) य इति लिङ्गात् । तथैव चाभिमन्व्य तथैव च संभरणम् । चतसृभिरुपदेशः । तृतीयां तमु त्वा पाथ्य इति द्विरावर्तयति । तथा सप्तमी । त्रिष्टुग्भिः । सीद होतः' इत्येताभिश्चत- सृभिश्चतुर्थी जनिष्वा हि जेन्य इति देवमनुष्यानेवास्मै ससन्नान्प्रजनयति, इति लिङ्गात् । त्रिष्टुप्चतुर्थी तथैव च मृदोऽभिमर्शनम् । नगतीवेिश्यस्य-जनस्य गोपा इति तिसृमिः । असावि सोम इति चतुर्थी ॥ ३० ॥ अथ काम्यं समुच्चय विधत्ते-

यं कामयेत वसीयान्त्स्यादित्युभयीभिस्तस्य संभरेत् । गायत्रीभिश्च त्रिष्टुग्भिश्च ।। ३१ ।।

वसीयान्धनवान्भवेदिति । उभयीमिर्गायत्रीभित्रिष्टुभिश्च तस्य संभरणम् । तत्र गायत्रीभिस्तेजःप्राप्तिस्त्रिष्टुभिरिन्द्रियप्राप्तिः ॥ ३१ ॥ - .