पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. सत्यापादविरचितं श्रौतसूत्रम् - सर्वतः स्पृशति ॥ २१ ॥

अभितिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठापः क्षेत्राणि संजयन्निति यं द्वेष्टि तमधस्पदमश्वस्य मनसा ध्यायति ।। २२ ।।

यं देवदत्तमिति द्वेष्टि तमधस्पदमश्वस्य ध्यायति मनसा ॥ २१ ॥

उत्क्रामोदक्रमीदिति द्वाभ्यां मृत्खनादश्वमुत्क्रमयन्ति ।। २३ ।।

मृद्यस्मिन्प्रदेशे खन्यते स प्रदेशो मृत्खनः । तस्मादश्वमुदङ्मुखत्वेन निर्ग- मयेत् ।। २३ ॥

अपो देवीरुपसृजेत्यश्वस्य पदेऽप उपसृजति ।।२४ ।।

अश्वस्य लक्षिणपाद उदकं क्षिपति । सुपिप्पला इति मन्त्रान्तः ।। २४ ॥ .:

तस्मिन्हिरण्यं निधाय जिघर्म्यग्निमा त्वा जिघर्मीति मनस्वतीभ्यामेकामाहुतिं जुहोति ।। २५ ।।

जुहोतिचोदनात्स्वाहाकारपाठः। अग्निर्देवता । भूभी हिरण्यं निधाय तस्मिञ्जुहुयात् । चहीतेनाऽऽज्येनेति वैखानसः । सकृद्धृहीतेनेत्यपरे ॥ २१ ॥ )

अपादाय हिरण्यं परिवाजपतिरिति तिसृभिरभ्रया मृत्खंनं परिलिखति (बाह्यां वर्षीयसीम्) ।। २६ ।।

शुचिरिति मन्त्रान्तः । हिरण्यमपादाय स्वीकृत्य परिवाजपतिरिति प्रतिमन्त्र परि- लेखनम् । ' गायत्रिया परीिलिखति । त्रिष्टुभा परिलिखति । अनुष्टुभा परि लिखेति (ले० सं० ५-१-३ ) इति वचनात् । बाह्यां बाह्यां महतीम् । पदस्य : गायत्र्या परिलेखनमनुष्टुत्रिष्टुब्भ्यां बहिर्वहिः ।। २६ ।।

देवस्य त्वेति द्वाभ्यां खनति ।। २७ ।।

पुरीष्यमङ्गिरस्वत्खनामीत्यन्तः । ततः खननं द्वाभ्यामकं कर्म द्विमन्त्रकम् ।। २७ ।।

अपां पृष्ठमसीति पुष्करपर्णमाहरति । एतयैव विवेष्टयति । उपरिष्टात्कृष्णाजिनमुत्तरेण मृत्खनꣳ शर्म च स्थो वर्म च स्थ इति । । (ख० २) ।। द्वाभ्यां

१ "मेकाइति ।।