पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११ प्रश्ने- , 6 , सत्यापाटविरचितं श्रौतसूत्रम्- पार० ४ । ७ । ८) इति स्पष्टवचनाचोक्थ्यादीनामग्निष्टोमविकारत्वादुक्थ्यादिष्वप्यग्नि- चित्या निषेधोऽस्त्विति वाच्यम् । गुणविकृतेन रूपेण तेषामनग्निष्टोमत्वादुत्तरक्रतुत्वाच्च । न च- अग्निष्टोम उत्तरवेदिः ' इत्यापस्तम्बसूत्रमपि पञ्चशाख (खा)प्रकृत्यभिप्रायम्- — उत्तरेषु ऋतुषु ' इति तु तद्विकाराभिप्रायमिति वाच्यम् । अन्यत्र साद्यस्वेभ्यो वाज- पेयात्षोडशिनः, ( आप० पार० ४।८) इति षोडशिपयुदासानुपपत्तेः । न च षोडशिविकाराद्वाजपेयादिति वाजपेयविशेषणतया षोडशी योज्यः इति वाच्यम् । व्यभिचाराभावेन विशेषणवैयर्थ्यात् । संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थवादित्यमियु- तोक्तेः । न ह्यपोडशिविकारोऽपि वाजपेयोऽस्ति येन तद्व्यवच्छेदाद्विशेषणमर्थवद्भवेत् | किमिदानीमुक्थ्यादिषु लभ्यत एवोत्तरवेदिः । मैवम् । सर्वास्वेव विकृतिषु लभ्यते विक- स्पेन । अपचितिकामोऽपचितिभ्यामुभयसामानौ भवतः पक्षिम्यां साग्निचित्याभ्याम् , ( स० श्री० १७ । ११ ) इत्यत्र नियमदर्शनात् । · अनग्निकान्वा यज्ञक्रतूनाहरेत् इति बौधायनोक्तेश्च । तस्मात्सिद्धमुक्थ्यादिष्वाप भवत्येव पक्षेऽग्निचित्येति । अथेदानी- मुत्तरेषु ऋतुष्वाकासितमग्निचयनकर्म वक्तुं शिष्यावधानाय प्रतिजानीते-

अग्निं व्याख्यास्यामः ।। १ ।।

अग्निराग्निशब्दो यागनामप्रतीचेत(तये) । अग्निस्तोत्रमझेः शस्त्रमिति स्तोत्रशस्त्र- युक्तया निर्देशरूपलिङ्गदर्शनात् स्तोत्रशस्त्रयोः क्रत्वेकसम्बन्धत्वादिति स्तोत्रशस्त्र- वाक्येऽनुपपत्तिबलाल्लक्षणयाऽग्निशब्दस्य तयुक्तक्रतुपरत्वमात्रेण विद्वद्वाक्ये यागनामत्व. मग्निशब्दस्य, तं व्याख्यास्यामो. व्यक्तं वक्ष्याम इत्यर्थः ।। ननु- य एवं विद्वानग्निं चिनुते । इति श्रुतं तथेमान्यपि वचनानि– अथातोऽग्नि- मग्निष्टोमेनानुयजन्ति तमुक्थ्येन इत्यादि । तत्र संदेहः, किमयमग्निं चिनुत इति याम- विधिरुताग्निसंस्कारमात्रं स्वतन्त्रं विधीयते, किंवा ज्योतिष्टोमादिषु गुणो विधीयत इति । तदर्थं च किमग्निशब्दो यागनामधेयमुत द्रव्यवचन इति । तत्रांश्चदाभ्यवत्प्रकरणे पुनः संकीर्तनाभावान्न ऋतुसंयोगस्तदभावे च संस्कारमा स्वतन्त्रमनर्थकम् , ' अतोऽग्निं कुर्यात् । इति यामविधिः । चिनोतिश्चेष्टकाभिरग्निं चिनुते, इति वाक्यप्राप्तानुवादो निर्वपतिवत् । कथं पुनरसति यनिश्रवणे यागविधानम् । उच्यते-अग्निं कुर्यादिति ताक्संजयैव कर्म न्तरेऽवधारिते-'अथातोऽभिमग्निष्टोमेनानुयजन्ति' इति यदग्निं यजति तदा(द)शिष्टोमेनेति संस्थाविधिपरे वाक्ये यजतिनाऽनुवादादुत्पत्तौ यागवचनोंऽग्निशब्द इति गम्यते । यद्यपि नार्य संस्थाविधिः कित्वनिष्टोमसंस्थेन यागेनाग्निमनुयजन्तीति तथाऽप्यनेर्यानत्वम् । ने झन्यथाभूतमन्येरनृपष्टुं शक्यते । यथा देवदत्तमनुगच्छति , 1