पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २५९

गार्हपत्यं चित्वा प्रायशीयया प्रचर्य चतुर्भागीयासमितेन दण्डेन बेदिमानम् | तिस्रो दीक्षाः षडुपसदः । द्वादश दीक्षा द्वादशोपसदो वा । सोमऋयकाले दशक्रयः । (तत आतिथ्याचरणादिवसतीवरीग्रहणान्तं कर्म प्रकृतिवत् । ) महाराने बुद्ध्वा, इत्याद्यनिष्टुदग्निष्टोमः । सोमपात्रप्रयोगे बृहन्नसि० अग्नये वाचं वदतेत्यूहः । द्विदेवत्यानामग्निदेवता जगती छन्दः । अग्नेः पात्रमसीत्यूहः । ग्रावाऽस्यध्वरकृत्० पवित्रायाग्नये सोममित्याद्यनूहो वा । ऐन्द्रवायवग्रहणकालेऽस्याजरास इति चतुर्वाक्यमनुद्रुत्य, उपयामगृहीतोऽस्यग्नये त्वा • उपयम्याग्न आयुषि पवस उपयामगृहीतोऽस्यग्निभ्यां त्वा एष ते योनिः सजोषां त्वा० ऐन्द्रवायवाग्रमेव मैत्रावरुणं यजनानो मित्रावरुणा त्रिवाक्यपूर्वा । उपयामगृहीतोऽस्यग्निम्यां त्वा राया वयं एष ते ऋतायुभ्यां त्वा० शुक्र द्वे विरूपे भवतः । चतुर्वाक्यान्यनुद्रुत्योपया० शण्डाय त्वा मन्थिनो पूर्वापरचतुर्वाक्यानि मर्काय त्वा० मनो नयेषु ० एष ते आग्रयणं ० ( त्रीणि शतानि ) चतुर्वाक्यानि चानु. दुत्योपयामगृहीत. हिं ३ सोमः पवते. विश्वेभ्यस्त्वा० अग्निभ्यः द्वितीयेऽतिग्राह्ये उत्तिष्ठन् । सोममन्ने चमूसुतं, उपया० अग्नये त्वेति । तरणिर० उपयाम० अग्नये त्वा० एष ते. अग्नये स्वा० उक्थ्य० अग्निर्वृत्राणि. आहुतः । उपयाम० अग्नये त्वोस्थायवे | यत अने० एष ते व्योनिरग्नये त्वोक्यायवे । नित्यं मूर्धानं० ध्रुवस्येति । आश्विनं अश्विनौ पिबतं० वाहसं, उपयाम० अश्विभ्यां त्वा । त्रिवृतयूपमित्यादि कापेयानां प्रथममाग्नेयमग्निष्ठ उपाकरोति विभज्य सप्तरात्रवत् । पश्चषष्ठसप्तमानामहां ( महेषु ) सूत्रोक्ताः पशवः । शिष्टानामहां ( महेषु ) काया एव विभक्ताः । तामतिरात्रचरमेति लिङ्गात् । कापेयानामुपदेशेनैव प्राप्तिः । नतु चोदकेन । अग्नयेऽग्निभ्यामनुब्रूहीत्यादि एवं प्रेण्य । ऐन्द्रवायवस्य मैत्रावरुणस्य ( अग्निभ्यामनुब्रूहीत्यादिरत्र वा ) एवमाश्चिनस्य सवनमुखप्रेषे प्रातः प्रात.सत्रनस्येन्द्रस्य ( अग्नये ) सोमाय तस्मा अग्नय ऐन्द्राग्नः, अग्निनाऽग्निः, त्रिवाक्यानि अग्निभ्यां त्वा० वैश्वदेवं अग्निदेवतानां जठरं त्रिवाक्यान् उपयाम ० विश्वेभ्यस्त्वा० अग्निभ्य उक्थ्यपर्याय उपयाम• अग्निम्यां त्वा० अग्निभ्यस्त्वा देवायुर्व, माध्यदिने वशी त्वं देव अग्नेः प्रिय पाथः । पूर्दवच्छुक्रामन्थिनौ । मरुत्वतीये अग्निनिय इति चतुर्वाक्यानि । उपयाम० अग्नये त्वा मरुत्वते द्वितीयवदुत्तमे मरुत इति चतुर्वाक्यानि ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥

दक्षिणाकाले मध्यमं प्रतिराष्ट्रस्य यदन्यद्ब्राह्मणाद्दिक्षु वित्तात्तत्सभूमि पुरुषवद्ददाति । यथा पुरु