पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ सत्याषाढविरचितं श्रौतसूत्र म०प्र० समेतम् । । १४ प्रश्ने ६ पटलः.] ।

षमेधे यथा पुरुषमेधे ॥ (ख०१८)॥ २८ ॥

ति सत्याषाढहिरण्यकशिसूत्रे चतुर्दशप्रश्ने षष्ठः पटलः । .

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशः प्रश्नः ।

दक्षिणाकाले प्राप्तेऽश्वमेधवत् । अग्नये मरूवतेऽनुहि इड अग्न इति चतुर्वाक्यानि माहेन्द्रं श्रुधि श्रुतं. अध्वरम् । उपयाम • अझये त्वा० उक्थ्यपर्यायस्तथैव तृतीयसवनस्य (सवनीय) आदित्यं विश्वेषामधितिः उपयाम० अग्निभ्यस्त्वा । त्वमन्ने सुमति सिन्धुः० उपयाम० अग्निभ्यस्त्वा • शतातङ्ख्या, स्वामने, आहुत, उपयाम० आग्निभ्यां त्वा विवश्व आदित्येति नोहः । आग्निभ्योऽनुहि प्रियेभ्यः,. आशिरो सुमवस्यमानोऽग्नय आशिरम् । अथ तृतीयस्य सवनीयस्या सोमानिति अन्तर्यामसावित्रेण सावित्रम् । नित्या यज्ञायज्ञियं उपयाम अग्नये त्वा० वैश्वदेवं, अग्निर्देवानां जठरं उपयाम• अग्निभ्यस्त्वा० ज्योतिष्टोमवत्पात्नीवतम् । यज्ञायज्ञियस्थाने वारवतीय, तस्मिन्स्तूयमाने वसतीवरीगैह्णाति । हारियोजनं, उपया० अग्नये हरिवते सह सोमा अग्नये । एवं पत्नीसंयाजान्तम् । पूर्ववदहीनसंततयः पारस्तरणान्तम् । शेषं पूर्ववत्समानम् । अभ्यासः प्रश्नपरिसमाप्त्यर्थः ॥ २८॥ प्रयोगवैजयन्त्यास्तु मालायाः सूत्रसंस्थितेः ।...... । न्यायसूत्रस्येह कृतो निर्णयः कौस्तुभो मणिः ॥ . . .मध्यगो यज्ञवपुषस्तुष्टयेऽस्तु मयाऽर्पितः ।। - गृह्णाति हि किमप्येष भक्तैर्यद्यत्ततः कृतम् ॥ - इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगच- . ...न्द्रिकायां चतुर्दशप्रश्ने षष्ठः पटलः । ..... . इति सत्याषाढसूत्रव्याख्यायां चतुर्दशप्रश्नः ॥..