पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९५५ सत्यापादविरचितं श्रौतसूत्रम् .. १... [ १४ प्रश्नै

-- त्तमौ । इदं वायोः सवितुरागोमुचोरनुमत्या इति चरू । इदमग्नेर्वैश्वानरस्येदं यावापृथिव्योर होमुचोः (इति) पुरोडाशपञ्चकमधिश्रित्य तप्ते प्रातदोहे लौकिकदध्यानयनम् । अथ धर्मोऽसीति चरुम् । अथ धानार्थान्धर्मा स्थ विश्वायुष इति । अथ मारुतं वैश्वदेवमानुमतं चरं वैश्वानरं द्यावापृथिन्यं पर्यग्निकरणाद्याप्यलेपनिनयनान्तम् । उद्धासनकाले प्रथममन्त्रेणाभिधार्य उत्तरी तूष्णी, उत्तरमन्त्रेणोत्तरं तूष्णीं यस्त आत्मेत्युत्तरांश्चर्यास्तूष्णीमानुमतवैश्वानरयोर्मन्त्रेणोत्तरयोस्तूष्णीमेव क्रमेणोद्धास्य पयस्यां तूष्णीं द्वयोः पात्रयोरित्यादि आसन्नामिमर्शनं क्रमेण । प्रचरणकाले पशुपुरोडाशैः प्रचर्य, अग्नयेऽहोमुचेऽनुबृहीत्यादि ॥ १२ ॥

अग्नेर्मन्वे प्रथमस्य प्रचेतस इति याज्यानुवाक्या भवन्ति ॥ १३ ॥

इदं याजुषं होत्रम् ॥ यथालिङ्गं याज्यानुवाक्याः ॥ १३ ॥

पशुपुरोडाशानां मृगारेष्टेश्च समानꣳ स्विष्टकृदिडम् ॥ १४ ॥

अहोमुचेरहमन्नादः । इन्द्रस्या होमुच इन्द्रियादयन्नादः । मित्रावरुणयोर्नेमानं० वायुसवित्रोवृत्रहा. अश्विनोर्वत्रहा. मरुतामिन्द्रियाव्यन्नादः . मित्रावरुणयोर्नेमानं० वायुसवित्रोवृत्रहा. अश्विनोवृत्रहा० ( मरुतामिन्द्रियाव्यन्नादो वृत्रहा वा । ) विश्वेषां देवानां प्राणैः • वृत्रहा वा । अनुमत्या अहमन्नादः० तथा. वैश्वानरस्य द्यावापृथिव्योवत्रहा० ] समानं तु स्विष्टकृदिडम् । यत्ते वयं पुरुषत्रा० इति स्विष्टकृतः पुरोनुवाक्या, यथा ह तद्वसव० इति याज्या भवति । शृत हविरित्यादि ब्राह्मणतर्पणान्तम् । एवं विशालयपकर्म समाप्य मन्धिविस्टेसनादि सक्तुहोमं धूमादिमन्त्रणादि( क )कृत्वा यदाकूतादिति दशाऽऽकूती: । प्रत्यवरुह्य पुनर्मन इत्युपतिष्ठते नित्यम् । अयं नो नभसेत्यादि, उपस्थानं येऽग्नय इति । समारोप्य त्रैधातीयो( यामु)दवस्यति । उदवसातीया धर्माः क्रियन्त उपांशुत्वादयः, न पूर्णाहुतिः । सहस्रदक्षिणा अत्र नियम्यते । उदवसानीयान्ते विशालयूपकर्मेति भाष्यकृत् । अथ वीणागाथी, उप त्वाइन इति ॥१४॥

श्वोभृते द्वादश ब्रह्मौदनानन्वहं निर्वपति । द्वादशाभिर्वेष्टिभिर्यजेत ॥१५॥ तासु द्वादशानि शतान्यन्वहं ददाति ॥ १६ ॥ पिशङ्गास्त्रयो वासन्ता इति यथर्तु यथादैवतं यथासमाम्नातमृतुपशुभिर्यजेत ॥ १७ ॥ संतिष्ठतेऽश्वमेधः ॥ (ख०१६) ॥ १८॥

इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्दशप्रश्ने पञ्चमः पटलः ।

१मधः