पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ सत्यापादविरचितं श्रौतसूत्रम् [१५ प्रश्न

स्वाहेति तस्य मूर्धञ्जुहोति । चुम्बुकाय स्वाहेत्येकेषाम् । मृत्यवे स्वाहेति द्वितीयाम् । भ्रूणहत्यायै स्वाहेति तृतीयाम् । ब्रह्महत्यायै स्वाहेत्येकेषाम् ॥ ४ ॥

पुरस्तात्स्विष्टकृत इत्युपहोमकालों दर्शपूर्णमासयोयाख्यातः । आत्रेयमित्यादि तिलकावलं चित्रितं शिरसि जुहोति मृत्यव इति तिमभिः ॥ ४ ॥

तस्मै शतमनोयुक्तं च ददाति ॥५॥

अध्वर्यवे शतपर्यन्तमित्यर्थः ॥ ५ ॥

शते वाऽनोयुक्त चेत्येकेषाम् ॥ ६॥

अयं कल्पः शाखान्तरोक्तः ॥ ६ ॥

सह पुण्यकृतः पापकृतश्चावभृथमवयन्ति ॥ ७॥

पुण्यकर्माणः पापकर्माणश्च पराचीरवगच्छन्ति ॥ ७ ॥

अवभृथादुदेत्य हस्तसꣳसक्ता ग्राममायन्ति ॥८॥

अन्योन्यहस्तसंरम्य (ब्धा ) ग्राममभ्युदायन्ति । यागदेशं गत्वा समिदाधानादि, उदवसानीयान्ते देवरिममिति वीणागॉथिनौ गायतः ॥ ८ ॥

सौरीर्नव श्वेता वशा अनूबन्ध्या भवन्ति पञ्चदश वा । छगलः फल्माषः किकिदीविर्विदीग्रय इति त्रयस्त्वाष्ट्राः ॥ (ख०१५) ॥९॥

तृतीयेऽहि प्रातःकाले गोजातीया एकदिश पशवः । ते च देवताविशेषस्यानुक्तत्वात्प्राजापत्याः । छगलादयस्त्रयस्त्वाष्ट्राः । छालछागार्भकः । स च कल्माषः कृष्णवर्णमिश्रः । किर्किदीविस्तित्तिरिः । विदीगयः कुक्कुटविशेषः । एते च तस्मिन्नेवाहन्यालब्धव्या: । सौरीः सूर्यदेवताकाः । अनुबन्ध्याश्चरमकालीनाः पशवः । ताश्च क्शा वन्ध्या श्वेताः श्वेतवर्णा नवसंख्याकाश्च भवन्ति ॥ ९ ॥

पात्नीवते संतिष्ठतेऽतिरात्रः ॥१४.५.१०॥

अनुवन्ध्यावपाहोमान्ते वपनं कृत्वा स्नात्वा पानीवतस्य कर्म शाखांच्छेदनादि । (गलश्छागार्मकः। कल्माषः कृष्णबिन्दुयुक्तः । किकिदीविष्टिट्टिभः । विदीगयः पक्षिविशेषः पृषन्यको वा । एते त्रयः पशवः पानीवते ) । साण्डमित्येतस्य प्रत्याम्नायः । पशूत्सर्जनान्तं (वपायागान्त) कृत्वा, इम५ स्तनमित्यादि । अनुबन्ध्यायाः पशुपुगेडाश. मष्टौ देवसुवां ही ध्यनूमन्ध्या संस्थाप्य विशालयूपकर्म ॥ १०