पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५. सत्यापादविरचितं श्रौतसूत्रम्-- [१४ प्रभे

स्तेगान्दꣳष्ट्राभ्यां मण्डूकाञ्जम्भ्येभिरित्याज्यमवदानं कृत्वा प्रतिसंख्यायाऽऽहुतीर्जुहोति ॥५५॥ ग्राम्यान्हुत्वाऽरण्येऽनुवाक्यं जुहोति द्यावापृथिवीयꣳ हुत्वाऽश्वस्तोमीयं जुहोति ॥५६॥ इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः । यज्ञं च नस्तनुवं च प्रजां चाऽऽदित्यैरिन्द्रः सह सीषधातु । आदित्यैरिन्द्रः सगणो मरुद्भिरस्मभ्यं भेषजाऽकरत् । अग्ने त्वं नो अन्तम इति द्विपदाꣳ हुत्वाऽश्वलोहितेन शृतेन स्विष्टकृतो जुहोति॥५७॥ गोमृगकण्ठेन प्रथमामाहुतिं जुहोति । अश्वशफेन द्वितीयाम् । अयस्मयेन कमण्डलुना चरुणा वा तृतीयाम् ॥ ५८ ॥

.... स्तेगानित्यादिभिश्चतुर्दशभिरनुवाकैः प्रतिमन्त्र शरीरहोमाञ्जुहोति । प्रयासाय स्वाहेत्यनुवाकेन चित्त५ संतानेत्यनुवाकेन यौस्ते पृष्ठं यदकन्द इति त्रिभिरनुवाकैः फमैरत्यक्रमीदितीमेऽनुवाकाः । अथैतेषां मन्त्रव्यवस्था उच्यन्ते । स्तेगानित्येकादश तृतीयान्ताः । षडादी ततस्तृतीयाद्या द्वितीयान्ताश्चत्वार उत्तमस्तृतीयान्तः । वाजमिति द्वादश । पञ्च तृतीयान्ताः । ततो द्वौ द्वितीयान्तौ । ततः पञ्च तृतियान्ताः। कूर्मानित्येकादश तृतीयान्ता द्वितीयवर्ज स तु द्वितीयान्तः । योक्त्रमिति दश । तृतीयान्ताश्चत्वारो द्वितीयान्तात्रयः पुनस्तृतीयान्ताः । उत्तरस्मिन्नेकादश सर्वे तृतीयान्ताः । इन्द्रस्यैकादश त्रीन् आयान्वर्जयित्वा सर्वे तृतीयान्ताः । उत्तरेऽप्येकादश सर्वे द्विपदाः षष्ठा. न्तिमवर्ज तो तु त्रिपदौ । ओन इति नव । आद्यास्त्रयस्तृतीयान्ताः । षट् प्रथमान्ताः । आनन्दमष्टौ सर्वे तृतीयान्ताः । अहरिति चतुर्दश द्विपदाः । उत्तरावपि चतुर्दशकौ । प्रथमान्ताः सर्वे । पन्थामित्येकादश द्विपदाः । क्रमरित्यनुवाकमन्त्राः प्रयासाय स्वाहेति द्वादश द्विपदा मन्त्राः । चित्तिमिति नव प्रतिवाक्यम् । योस्त इति दश सर्वे प्रथमान्ताः । यदकन्द इति त्रिभिरनुवाकै प्रत्यूचं पञ्चत्रिंशत् । क्रमैरिति पत्रिंशत् । इमा नु कं यज्ञं नः । आदित्यैरिति तिस्रो द्विपदाः । अथाश्वस्य लोहितेन स्विष्टकृतं यजति । गोमृगस्य कण्ठेन प्रथमाम् । अश्वस्य शफेन द्वितीयाम् । अयस्मयं कमण्डलु पूरयित्वा । तृतीयहोमस्तु पूर्ववत् । वनस्पतियागोत्तरकालमितरेषां स्विष्कृदादि ॥ ५५ ॥ १६॥ ॥ ५५ ॥ १८ ॥ '-TARA REETH