पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २४९

हविरासादनप्रभृतीनि कर्माणि प्रतिपद्यते ॥ ४७॥

आरभते । आदित्यग्रहणाद्याग्रयणं गृहीत्वा षोडशिग्रहणं सवने सवने पक्षे विरमति धारेत्यादि ॥ १७ ॥

उत्तरत उपरिष्टादग्नेर्वैतसे कटेऽश्वं तूपरं गोमृगमिति यथाङ्गमनुपूर्वम् ॥(ख०१३)। प्राञ्चः कल्पयन्ति ॥ ४८ ॥

शृत५ हविः शामितरित्यादिमुख्य प्रतिप्रस्थाता, अन्येषामध्वर्यवः पृषदाज्येन हृदयामिषारणान्तं करुणा-यस्त आत्मेल्यादिरन्तरा यूपं कृत्वाऽग्नेश्चित्यस्योपरि पञ्चहोत्रा वैतसकटेऽश्वं प्राशिरसमुदीचीनपादमुदङ्मुखं यथाङ्गं रचयति मुखं निधाय जुह्वा कण्ठः पादवक्षस इत्यादि । एवमश्वाकृतिं कुर्यादिति भावः ॥ ४८ ॥

प्रतीचो वा दक्षिणतः प्लक्षशाखास्वितरान्पशून् ॥ ४९ ॥

एवं पुरस्तादश्वस्य प्रत्यशिरसं तूपरं पश्चादश्वस्य गोमृगमासन्नाभिमर्शनमेवं रच. यित्वा वसा(पा)होमग्रहणम् ॥ ४९ ।।

नानाकुम्भीष्वेते पशवः श्रप्यन्ते । वपाभिः प्रचरणकल्पो व्याख्यातः ॥ १४.४.५० ॥

इतरेषां जुलामुपस्तीयेत्यादिवसा(पा)होम(मार्थ) गृहीत्वा कटमास्तीर्य संप्रेष्यत्यध्वर्युः प्रजापतयेऽश्वस्येत्यादि हविषां मेदसामनुबहि ।। ५० ॥

क्रमैरत्यक्रमीद्वाजीति वैतसेन कटेनाश्वं तूपरं गोमृगमिति सर्वहुतं जुहोति ॥ ५१ ॥

आऽक्रान्क्रमैौस्त .इत्यनुवाकेन स्वाहाकारान्तेनाश्वतूपरगोमृगान्सर्वहुनाजुहोति ॥ १॥

हुताय स्वाहेति हुतमभिजुहोति ॥ ५२ ॥

अश्व हुत्वा हुताय स्वाहेति हुतमभिजुहोति । इलुवाय स्वाहा बलीवाय स्वाहा, "इत्यमिहोमः । कटमाहवनीये प्रहरतीत्यापस्तम्बः ।। ५२॥

येऽश्वस्य हुतस्य गन्धमाजिघ्रन्ति ॥ ५३ ॥

पापकर्माणो हुताश्वगन्धावघाणेन पुण्यकर्माणो भविष्यन्तीति भावः ॥ ५३ ॥

सर्वे ते पुण्यलोका भवन्तीति विज्ञायते ॥ ५४ ॥

अथेतरेषां विश्वेभ्य इति संसृष्टेन । दिग्ययागे चाश्वादीनां प्रजापतेर्जेमानं० इतरेयं 'विश्वेषामित्यादि । नारिष्ठान्हुत्या ॥ १४ ॥