पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ । सत्यापाविरचितं श्रौतसूत्रम्-... [१४. प्रश्ने

शेषः । अथ सौवर्णादिनथितवालेषु कुमार्यः शङ्खमणीनुपनथ्नन्ति । यावान्देशोऽलंकृतस्त देशमाज्येनानक्ति ॥ २२ ॥

वसवस्त्वाऽञ्जन्त्विति गौल्गुलवेनाऽऽज्येन महिष्यश्वमभ्यनक्ति । रुद्रास्त्वाऽञ्जन्त्विति कासां ववे(कौसुम्भे )न वावाता । आदित्यास्त्वाऽञ्जन्त्विति मौस्तकृतेन परिवृक्तिः । विश्वे त्वा देवा वैश्वानरा अञ्जन्त्विति प्रकृतेनेतरा विपरीत एकेऽभ्यञ्जनं मणिप्रतिमोचने समामनन्ति ॥ २३ ॥

गुग्गुलपक्कसर्पिषा महिष्यनक्ति वसवस्त्वा इति । गोल्गुलवेन सुराभिरित्यापस्तम्बक्तिमन्त्रो विकल्पः । कासांववे(कौसुम्भे)न देवदारुपक्वेन चावाता रुद्रास्त्वा० इति । मौस्तक्ततेन पक्केन परिवृत्तिः, आदित्यास्त्वा० इति । स्पष्टमन्यत् ॥ २३ ॥

युञ्जन्ति ब्रध्नमित्यश्वꣳ रथे युनक्ति ॥ २४॥

दिवीत्यन्तः । रथस्य दक्षिणपार्श्व एवालंकृतमश्वं युनक्ति ॥ २४॥

युञ्जन्त्यस्य काम्या हरी विपक्षसेतीतरावश्वौ प्रष्टिवाहिनꣳ रथे युनक्ति ॥ २५ ॥

नृवाहसेत्यन्तः । तस्याश्वस्य सहायभूतावितरौ द्वावश्वौ युनक्ति ॥ २५ ॥

केतुं कृण्वन्नकेतव इति रथे ध्वजमुच्छ्रयति ॥ २६ ॥

समुपद्भिरजायथा इत्यन्तः ॥ २६ ॥

जीमूतस्येवेति कवचमध्यूहते ॥ २७ ॥

पिपवित्यन्तः ॥ २७ ॥

धन्वना गा इति धनुरभिमृशति ॥ २८॥

जयेमेत्यन्तः । यजमानो धनुरादत्त इत्यापस्तम्बवैखानसौ ॥२४॥

वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियमिति ज्याम् ॥ २९॥

पारयन्तात्यन्तः ज्यामभिमशतात्यनुकषः ॥ २९ ॥

ते आचरन्ती समनेव योषेति धनुरार्त्नी ॥ १४.३.३० ॥

अमित्रानित्यन्तः । धनुष आत्नी संमृशतीत्यर्थः ॥ ३० ॥

बह्वीनां पिता बहुरस्य पुत्र इति पृष्ठ इषुधिं विनह्यति ॥ ३१॥

प्रसूत इत्यन्तः । पृष्ठभागे बाणं निनह्यति बध्नाति ॥ ३१ ॥

रथे तिष्ठन्नयति वाजिन इति सारथिमभिमन्त्रयते ॥ ३२ ॥

१ क. निनत्यति।