पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अदल] महादेवशाखिसंकलितमयोग चन्द्रिकायोख्यासमेतम् ।

१ . यम् । पुन मनुवयम् । विराड्देवतायाः पुरुषी मनुष्यस्त्रियो । पुनभूमधनुद्वयम् । आरोहणवाही मनुष्यारोहणार्थ निर्मितं शकटं पहन्तौ बलीवी । पूर्व धान्यादिवाहिशकटार्थीयुक्तौ । अन तु राजकुमारादिविनोदार्थशकठंबाहिनावित्यर्थः । वरुणस्य तु कृष्णमृगजातीये स्त्रियी बन्ध्ये । युदेवतायास्त्वाराड्याधुच्छ्रितशृङ्गो । ऋषमी सेचकौ । परिमरावुभयती मरणयुक्तौ । यस्य पशोरमजोऽमि मृतोऽमुमोऽपि मृतस्तादृशौ । इत्याग्नछे द्वंद्विनः। अथ पशूनां संख्या उच्यन्ते । अश्वनूपरगीमृगास्त्रयः पर्यङ्ग्यास्त्रयोदेश अष्टाद. शिनोऽशीत्यधिकशतं पञ्चदशिनः पञ्चदेश चातुर्मास्येषु पञ्चत्रिशदधिकशतमेकादशिम एकादश पुन चौदशाश्वमेधिनो द्विनो द्वाविंशतिः । एवं . नवत्यधिकशतवया माम्याः पशवः । आरण्या इन्द्राय राज्ञ इत्यनुवाकेषु चैकादशाधिकशत: यासम्ताच कोपिलान इत्यष्टौंदश, एकोनत्रिंशदधिकशतयारण्याः । ग्राम्यारण्याभ्यां सहकोनविंशत्यधिलशतसंख्या उक्ताः पशवः । माकृत्य पञ्चहोमानाबग्निरित्यन्तम् ॥ १९ ॥

निर्मन्थ्येन प्रचरिते पत्न्योऽश्वमलंकुर्वन्ति ॥ १४.३.२०॥

पन्त्यो महिण्याचा अश्वमलकुर्वन्ति ॥ १०॥

पर्यग्निकृतमित्येके ॥ (ख०८) ॥ २१॥

अलंकरणे कालविकल्म उक्तः ॥ २१ ॥

सहस्रं सौवर्णा मणयः । सहस्रं राजताः सहस्रꣳ सामुद्राः शाङ्खाः सहस्रं काचा वा । वालेषु कुमार्यः काचानावयन्ति । ग्रीवास्वितरान्मणीन्प्रतिमुञ्चन्ति । भूरिति सौवर्णान्महिषी, भुव इति राजतान्वावाता सुवरिति शङ्खमयान्परिवृक्तिः ॥ २२ ॥

एकैकस्याः शतं शतं कुमार्यः सचिवा भवन्ति । अपत्यस्थानीयानां रामपुरीणां राजकन्यानो शतं महिष्याः । उपाणां राजदासभूतानां शतं वावातायाः । सूतमामणीना कन्यानां शतं परिवृक्त्याः । सूतानां पञ्चाशदूग्रामणीनां दासभूतानां पञ्चाशत् । सौवर्णराजतन सामुद्राणां मणीनां सहस्रं सहस्रमकैकस्य यथाक्रमं सुवर्णमयरजतमयसमुद्रमयमौक्तिकानेतान्मणीनाववन्ति वालेषु । बालशब्देन रोमाण्युच्यन्ते । वालेषु मणीन्मन्थयन्ति भूरिति महिषी सौवर्णान्मुखादारस्याङ5 कण्ठप्रदेशात् । मणौ मन्त्रावृत्तिव्यपृथक्त्वात् । भुव इति राजनान्वावाना प्रत्यग्वा ग्रहात्माक्लोणेः । सुवरिति परिवृतीति १ स्थापयन्ति ।