पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ :- "सत्यापादविरचितं श्रौतसूत्रम् [१४

अकेकीर्शा कुक्कुटविशेषः, इन्द्राण्यै स्वा० । गृध्रः प्रसिद्धः । शितिकक्षी माण्डरोदरी गृधः । वार्धाणसः कङ्कणत्वारिकः खड्गमगो वा दिव्येभ्यस्त्वा ० । श्वाविच्छलली सूनीरोमो यावापृथिवीभ्यां - त्या । सुपर्णो गरुडः । पर्जन्याय वा । हंसः प्रसिद्धः । वृकोऽरण्यश्वा । वृषदंश उक्तः । इम्झाय त्वा । उद्र उक्तः, -अयस्त्वा० । लोपाशः कोष्टा, अर्यणे त्वा० । सिंहलकुलव्याघ्राः प्रसिद्धा, महेन्द्राय स्वा० । परश्वान् महिषः आस्ण्यास्ताम्यूपान्तरालेषु धारयन्ति । दश दश प्रागारण्यानां दुर्गायाः पुरुषमृगसिंहकिंपुरुषादयस्ताश्चित्रपटे विलिख्योपाकरणाद्युत्सर्जनान्त कुर्यादिति कैचिद्वचाचक्षते । नैतद्युक्तम् । प्रतिनिधिकरण प्रमाणाभावास्कमहानिप्रसङ्गाच । सूकरो बर्हिम्यां पक्षशाखया चेन्द्राय राज्ञे त्वा जुष्टमुषाकसैमीत्यादि। आरण्याः । एतेषां च शालान्तर्रायाः पशिद्देवतापेक्षया ( ताः ) पश्वपैक्षयो चाष्टादश । कृष्णो भौमाः कृष्णवर्णास्त्रयो भय त्वा नवर्णास्त्रयोऽन्तरिक्षाय स्वा० । महाप्राणास्त्रयो दिवे त्वा० । शबलवर्णास्त्रयः कर्बुरवर्णास्त्रयो विद्युते त्वा । सिध्मास्त्रयस्तारकायै स्वा० । एते पञ्चदश अजा अग्निष्ठ एव । उत्तरे चातुर्मास्याः कृष्ण ग्रीवास्त्रयौ बभ्रवस्त्रय उपध्वस्तात्रयो वत्सतर्यस्तिस्रः श्यामास्त्रयः पञ्च संचाराः । एता. स्त्रयः पृश्नयस्त्रयः कृष्णास्त्रयस्तूपरास्त्रयः प्रथमजास्त्रयो वत्सा: सापातास्त्रयः समन्ववत्सा बाकात्रयश्चिरकालप्रसूताः संसृष्टा वर्णी वर्णान्तरे संसृष्टा गर्भिण्यो बीभत्सवमा अनुसृष्टा अविच्छिन्ना मातृभ्यः पृष्ठतः । अथवा वर्षान्त संसृष्टाः पुनश्च कृष्णामीवा इत्यादिपौष्णान्ताः पश्च । एताः श्वेतास्त्रयः प्राशृङ्गास्त्रयो मुखे प्रत्यागतशृङ्गा बहुरूषास्त्रयो विश्वकर्मणे त्वा । धूम्रानूकाशाः कतमप्रदेशे धूम्रानूकाशाः कतमप्रदेशे धूम्राः कपिलास्त्रयो धूम्रास्त्रयो बभ्रुर ( भ्रवोऽ) नकाशाः कतमप्रदेशेऽतिबभ्रवः । धूम्नास्त्रयो लोहितास्त्रयो नाकदेवत्यै ( तायै ) त्वा । श्वेता आदित्याः । पुनश्च कृष्णप्रीवा इत्यादि पौष्णान्ताः पञ्च । एतात्रयो बहुरूपास्त्रयः प्राङ्गास्त्रयः श्वेतास्वयः श्वेताः सौर्यस्त्रय एता अग्निष्ठ एव दधाति । अथ द्वयानेकादशिनान्प्राकृतान्-आग्नेयादिवारुणपर्यन्ताननिष्ठ एव । आश्वमेधिकानमयेऽनीकवते रोहितामिरनड्यानित्यादि ( द्याग्निष्ट एव रो) लोहितराज (लिङ्ग) युक्तोऽधोरामावधस्तादुदरप्रदेशे कृष्णौ रजतनाभी शुक्लनाभी पिशङ्गो गोरोचनवर्णी कल्माषवर्णः कृष्णोऽजः । एकश्वेतपादः । पेल्लो शालि तमुष्को मेषः । ...... ................ ..: .. अथ द्वंद्विनः पशून् अनोवाही शक्टवहनसम वनडाही बलीवौं । ओनौदाम्या मष्ट्मधातुप्रदातृम्यामुष्टारौ शकटवाहिनोः सहकारित्वेन पुरोगामियुगयोदारी । सीरवाही लाङ्गालवाहिनाववी अविसदृशौ हस्वामडाहावित्यर्थः । भूमेर्धनद्वयम् । दिशा वक्षया