पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. पटस:] महादेवशास्त्रिसंकलितप्रयोगन्द्रिकाव्याख्यासमेतम् । २३५

स्तत्तुण्डो ग्रहः कलीकयो बहुपान्मत्स्यः । अकूपाराय त्वा० । पैङ्गराजो भरद्वानो रक्ताक्षः, याचे त्या • । कुतिकः समुद्रकाकः । आरण्यकुक्कुटो वा । भगाय वा। आती कुरङ्गी । वाहसः पृष्ठे क्षुल्लकशङ्खवाही जन्तुः । दर्विका जलपक्षी । यायचे स्वा । चक्रवाको दिवाविहारी दिग्भ्यस्त्वा० । अजगरो महोरगो बलाय रथा० । आखुर्मूषकः । सूक्षया कृष्णमहिषः । नीलमक्षिका वा जीवंजीविका । शयण्डकः कृकलासः । वृक्षगोधा या शर(ल)भो वा । मित्राय त्वा । असितः कृष्णसर्पः, मृत्यवे स्वा० । स्वजः पललं बिलादिषु यत्स्वयमेव जायते तत्स्वेदजः श्वेतसो वा नानापदो वा । मन्यवे त्वा० । कुम्भीनसः स्वापशीलः सर्पः । पुष्करसादोऽहिराजः पुष्करसों वा भ्रमरो वा । लोहिताहिौहितसर्पः । त्वष्ट्रे स्वा० । वाहसोऽल्पसर्पः प्रतिश्रुत्काये त्वा० । पुरुषमृगो नरमुखमृगश्चन्द्रमसे त्वा० । गोधा स्थलगोधा । कालका सरटा । दावाघाटः कृष्णसारङ्गः । वनस्पतिभ्यस्त्वा । एणी मृगी, अह्न त्वा० | कृष्णः कृष्णमृगो राध्ये त्वा। पिकः कोकिलः विङ्का रक्तमुखी वानरी नीलशीष्म कृष्णमुखी वानरी गोलाङ्गुली अर्यम्णे त्वा । कत्कटः कर्कटो धात्रे त्वा । बलाका प्रावृप्रिया सूर्याय त्वा । ऋश्यः पुंमृगः । मयूरः शिरवी, श्येनः पत्री। गन्धर्वेभ्यस्त्वा० । कपिञ्जलोऽधोनिपातीशकुनिः वसुभ्यस्त्वा । तित्तिरिस्तित्तिभः पुरुषवाक्शकुनी रुद्रेभ्यस्त्वा । रोहिता ऋश्यस्त्री कुण्डणाची ग्रहगोधिका कुख्यमत्स्यः । गोलात्तिका खबरीटकोऽप्सरोभ्यस्त्वा० । समरश्वमरः । पृषतः श्वेतबिन्दुशबलाको मृगः । विश्वेभ्यो देवेभ्यस्त्वा० । पित्वो महापुत्तिका व्याघ्रो वा । न्यङ्गुर्गोमायुर्हरिणो वा । ऋक्ष इत्यन्ये । कशः शृगालः । अनुमत्य त्वाः । अन्यवापः काकः अर्धमासेम्यस्त्वा कश्यपः, मासेभ्यस्त्वा । क्वयिर्जलकुक्कुटः कुटरुमुंगसिंहः उलूकविशेषो वा । दात्यौहः काको जलकुक्कुट इत्येके, सिनीवाल्यै त्वा । शित्पुटो भ्रमरो बृहस्पतये त्वा० । शका मक्षिका भूम्यै त्वा० । पान्नो गृहकलिकः शकः । कशः सूतवशा नकुलनातिरत्यल्पको वा । मान्थीलवः समारमुक्जलकुक्कुटो ‘वा पितृभ्यस्त्वा० । जहका विलवासी कोष्टा । शललीजातीया, ऋतम्यस्त्वा० । लोपा श्मशानशकुनिका संवत्सराय त्वा० । कपोतो रक्तपादः । उलको दिवाभीतः । शशः शशकः, नित्यै त्वा० । कृकवाकुः कुक्कुटः सवित्रे त्वा० । रुरुः शृङ्गत्यागी मृगः, रुद्राय त्वा० । कृकलासः सरटः । शकुनिः काकः । पिप्पका कुलालशकुनिका शर. न्याय त्वा० । हरिणः प्रसिद्धो मरुदयस्त्वा० । शार्ग आरण्यचटकः, ब्रह्मणे त्वा | तरक्षुयाघ्रविशेषः । व्याघाकारगर्दभमक्षक इत्येके । चित्रव्यानविशेषः । कृष्णः श्वा चतुरक्षोऽक्ष्णोरुपरिबिन्दुद्वयवान् । गर्दमः खरः, इतरजनेभ्यस्त्वा जु० । धूक्ष्णा श्वेतकाकः, अग्नये त्वा० । अलजो भासः | अन्तरिक्षाय त्वाः । उद्रो जलबिडालः । महः पानीयकाकः । प्लवः परिप्लवः अद्यस्त्वा । हंससाचिः क्षुद्रहंसः, अदित्यै स्वाना