पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ .....सत्यापाढविरचितं श्रौतसूत्रम्-- ... [१४ प्रश्ने

राकायै त्वा । अनडाहः शकटवाहाः । सिनीवाल्यै स्वा० । रोहितललामा लोहित'पुण्ड्रा अग्नाविष्णुभ्यां त्वा० । पिशङ्गा गोरोचनवर्णाः सोमाय त्वा० । सारङ्गाः सोमाय राज्ञे त्वा० । नमोरूपा आकाशवर्णाः पर्जन्याय त्वा । अजा मल्हा गलस्तना इन्द्राण्यै त्वा० । मेष्य आदित्येभ्यस्त्वा । मालङ्गा महाकाया द्यावापृथिवीभ्यां त्वा । कृष्ण ललामा वरुणाय त्वा० । रोहितललामा वरुणाय राज्ञे त्वा.| अरुणललामा वरुणाय रिशादसे त्वा० । शिल्पा विश्वेभ्यो देवेम्यस्त्वा० । पृश्नयः सर्वदेवता येषां ते सर्वदेवत्याः सर्वाय त्वा । एवं सर्वत्र । संझोपसर्जनानां प्रतिषेधान्न सर्वनामकार्यम् । सर्वाम्यो देवताभ्यस्त्वा । श्वेतललामा ऐन्द्रासूराम्यां त्वा० । अत्र रोहितप्रभृति त्रयाणां प्रयाणां प्रत्येकमुपाकरणं कार्यम् । अष्टादाशनो नव नव प्रतिविभज्योपाकरणं करोत्येवमारण्यानाम् । तान्यूपान्तरालेषु धारयन्ति । दश दश प्रायश आरण्यानां ये दुर्गायाः पुरुषमृगकिनरसिंहादयस्तान्, चित्रं प्रतिकृति (वोछिख्य) वा विधायोपाकरणाद्युत्सर्जनान्तं कुर्यात्, इति कठसूत्रम् । यूपान्तरालेवारण्यापशून्बन्धनोपायेन बध्नीयुरिति मानवकल्पसूत्रम् । नाडीषु मशकान् । करण्डेषु सान् । पञ्जरेषु मृगव्याघसिंहान् । कुम्भेषु मकरमत्स्यमण्डूकान् । जालेषु पक्षिणः | कारेषु(रासु) हस्तिनः । नौषु चोदकानि । यथार्थानतिराणि। ये पशवो येन येनोपायेन युपान्तरालेषु तिष्ठन्ति तेन तेनोपायेन स्थापनीया इति तात्पर्यार्थः । - - - - : .... • अत्र येषामारण्यानां पशूनां पदानामा न जायन्ते ते. निगमनिरुतनिघण्टुल्या करणवृत्त्यभिधानमन्थेभ्यो विलोक्यावगन्तव्याः । अष्टादशिनानुपाकृत्याऽऽरण्यानुपाक रोति--सूकरो वराहस्तं बर्हिभ्यां प्लाशाखया च इन्द्राय राज्ञे त्वा "जुष्टमुपाकरोमीत्युक्त्वा | कृष्णः कृष्णमृगः, वरुणाय राज्ञे त्वा० । ऋश्यः शृङ्गी मृगः, यमाय रातें स्वा० । गवयो गोपश्चाकृतिः सानादिरहितः, ऋषभाय राज्ञे “त्वा." । गौरोऽत्यन्तश्वेतमृगः शार्दूलाय राज्ञे त्वा० । मकटो वानरः पुरुषराजाय स्वा० । वर्तिका चटकासदृशाः । टिभिः क्षिप्रा श्येनाय त्या० । क्रिमिः (कीट:) मामयवृत्तिर्गोमयापिण्डकारी नीलगवे वा० । कुलुङ्गो : दंष्ट्रामृगः : कटुस्वनः सोमाय राज्ञे त्वा । शिशुमारो ग्रहो जलचरः सिन्धवे त्वा० । हस्ती गजों हिमवते त्वा० । मयुः किंनरः किंपुरुषो वा प्रनापतये स्वा। उलो मण्डकः सो का | हलीक्ष्णस्तृणहिंसकः । हरितचटक इत्यन्ये । वृषवंशो मार्जारः । एते त्रयों भातृदेवत्याः । प्रत्येकं धाने त्वा० । एवं सर्वत्र । शारिः शुकस्त्री पुरुषवाक् सरस्वत्यै स्वा० । शुकः श्वेतः पुरुषवाक् सरस्वते त्वा० आरण्योऽनः शरभः । नकुलः प्रसिद्धः । शका मक्षिका, पूष्णे त्वा० । क्रौञ्चों दारुणरवः । खञ्जरीटों वा । वाचे स्वाग झ(ज)षो नषवत्तुण्डो मकरः अपानपत्रे त्वा । नको दीर्घतुण्डो ग्रहः । मकरः पर्य