पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटलः ]. महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २३३

स्था० । श्येतो रक्तकवर्णः। श्येताक्षोऽरक्तदृष्टिः । श्येतग्रीवः प्रसिद्धः । पितृभ्यस्त्वा । कृष्णा वशा वन्ध्या गावस्तिस्त्रः । वरुणाय त्वा श्वेतवशास्तिस्रः । सूर्याय त्वा. धूम्रललामा धूम्रपुच्छाः । तूपराः शङ्गहीनाः । मित्राबृहस्पतिभ्यां त्वा । पृश्निनानावर्णः शुक्ल इत्येके । तिरश्चीनश्निः, तिर्यक्प्रवृत्तनिवर्णः । एतेनोर्ध्वपृश्निाल्यातः । मरुचस्स्वा जुष्टं। फल्गुलवणवर्णो बदरफलवर्णः पाटलवर्णों वा । लोहितीणी लोहितलोमा । बलक्षी लोहिताक्षी (श्वेताक्षी वा ) सरस्वत्यै त्वा० । पृषती चित्रवर्णा । स्थूलपृषती अनल्पचित्रा । सुव्रपृषती अत्यल्पचित्रा । विश्वेभ्यो देवेम्यस्त्वा । श्यामास्तिस्रो वशाः । ईपक्तकृष्णाः । पूष्णे त्वा । रोहिणीगोरोचमवर्णाः । वित्राय त्वा । अरुणललामाः संध्यावर्णपुण्डाः । इन्द्राबृहस्पतिभ्यां त्वा । शितिबाहुः । बाहोरेकदेशे श्वेतत्वं यस्य अन्यतः प्रथमावन्यन्न बाहेकदेशे श्वेतत्वं यस्य सः । समन्तः सर्वतः बाहोः श्वेतस्वं यस्य सः । इन्द्रावायुभ्यां । शितिरन्ध्रो रन्धेषु श्वेतः । अन्यत एकस्मिनन्धे श्वेतत्वम् । समन्तः सर्वरन्धेषु श्वेतत्वम् । मित्रावरुणाभ्यो त्वा। शुद्धवाल ईपच्छुलवालः सर्वशुद्धवाल: स्फटिकसहशवालः । मणिवालः शुक्लाशलवाला अश्विम्पा स्वा० शिल्पा नानावर्णास्तिस्रो वशाः । विश्वभ्यो देवेभ्यस्त्वा०। श्यमीः कुमदसनिमाः । परमेष्ठिने त्वा । श्यामललामाः श्यामपुण्ड्राः । सोमापूषम्यां त्वा० । उन्नत उन्नतपृष्ठः । ऋषभो युवा वामनोहस्वः । इन्द्रावरुणाम्यां त्वा । शितिपकुत् वेसकेकुस् । शितिपछ उक्तः । शितिमसत् श्वेतनधनः । इन्द्रावृहस्पतिम्या त्या शितिपाच्छित्योष्ठः शितिभ्रुः । इन्द्राविष्णुभ्यां । सिध्माः सिध्मलाङ्गा पावे सिताः सिध्माल्यरोगयुवा वा तल्लेस्तेओडपत् । कर्णास्तिनस्तादृश्यो वशाः । विश्वकर्मणे स्वा० । पृषोदरान्धिकोदरा धात्रे स्वा० । श्वेतललामाः श्वेतपुण्ड्राः, इन्द्रापूषाभ्यां स्वा० । कर्णाच्छिन्नकर्णा यमाय त्या । श्वितङ्गाः श्वेताङ्गाः श्वेतभे(पा)दा वा सोमाय स्वा । नकुला नकुलवर्णा अग्नये यविष्ठाय त्वा० । रोहिणालोहितवर्णा वसुम्यस्त्वा । अरुणा अरुणवर्णा अदित्यै त्वा । द्विवर्षा रुद्रेभ्यस्त्वा० । नभुललामा धेलपुण्डाः कपिलाः सोमेन्द्राभ्यां त्वा० । शुण्ठा, अल्पकाया विष्णवे स्वा० । अधीलोंघकर्णः कोपरि रूढकर्णा विष्णक उरुक्रमाय स्वा० । उरुक्रमाय विस्तीर्णपादाय । लप्सुदिनो लम्बमानच्छः । पश्चाव्योऽर्धतृतीयवर्षा आदित्येभ्यस्त्वा । त्रिवत्सास्त्रिवर्षा अलि होभ्यस्त्वा० । गौरललामा गौरपुण्ड्रा इन्द्राविष्णुभ्यां त्वा० । शितिपृष्ठा इन्द्राय राजे वा । शितिककुद इन्द्रायाधिराजाय त्वां । शितिभसद इन्द्राय राज्ञे त्वा । तुयॊह्यः साधचतुर्वर्षाः साध्येभ्यस्त्वा । षष्ठौह्यश्वतुर्वर्षा विश्वेभ्यो देवेभ्यस्त्वा । कृष्णललामा अग्नेन्द्राभ्या त्या रोहितता लोहितश्वेता अदित्यै त्वाः । कृष्णैताः कृष्णश्वेता इन्द्राण्य त्वा० । अरुणैता अरुणश्वेताः सन्ध्यावर्णाः कुहै त्वा० । धेनवो नयप्रसूता,