पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२.. . सत्यापादविरचितं श्रौतसूत्रम्- १४ प्रो1:

कृष्णो वणों ग्रीवायां यस्य च्छागस्यासौ कृष्णग्रीवः । बभ्रुः पिङ्गलवर्णः । श्यामाः श्यामवर्णाः । पृश्निः शुष्लासिन्दुचितश्चित्रवर्णः ॥ १६ ॥

ऐन्द्राग्नाः पृश्नयो मारुताः कृष्णा वारुणाः कायास्तूपराः । अग्नयेऽनीकवते प्रथमजानालभते । मरुद्भ्यः सांतपनेभ्यो बाष्कान्मरुद्भ्यो गृहमेधिभ्यः सावातान्मरुद्भ्यः क्रीडिभ्यः सꣳस्पृ ( सृ ) ष्टान्मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टानुक्ताः संचरा एताः ॥ १७॥ ऐन्द्राग्नाः प्राशृङ्गा ऐन्द्रा बहुरूपा वैश्वकर्मणाः पितृभ्यः सोमवद्भ्यो बभ्रून्धूम्राननूकाशान्पितृभ्यो बर्हिषद्भ्यो धूम्रान्बभ्रूननूकाशान्पितृभ्योऽग्निष्वात्तेभ्योऽनूकाशान्बभ्रून्धूम्रान् । रोहिताꣳस्त्रैयम्बकाः । कृष्णाः पृषन्त इत्येके । श्वेता आदित्या उक्ताः संचरा एता ऐन्द्राग्ना बहुरूपा वैश्वदेवाः प्राशृङ्गाः शुनासीरीयाः श्वेता वायव्याः (श्वेताः सौर्या इति चातुर्मास्याꣳश्च पशून्समशः प्रतिविभज्येतरेषु यूपेषूपाकरोति ॥ १८ ॥ सोमाय स्वराज्ञेऽनोवाहावनड्वाहाविति द्वंद्विनः पशून्यथासमाम्नातमग्निष्ठ एवोपाकरोति ॥ १९ ॥

अश्वे तेषां-नियोजनम् । केचिदग्निष्ठ एव नियोजनं पर्यङ्गयामामपि आग्नेयं कृष्ण"मीवमित्यादि नासिकयो( नासिकापुटयो) ललाटमिति स्मृतिमात्रमेव । क्षशाखया -अग्नये स्था जुष्टं उत्तरेषां स्वीय स्वीयं बर्हिषि चाऽऽदायान्यं पलं ललाटस्य पूष्णे त्वेति शिरोदेशस्येन्द्राय पूषभ्यां बाहोरग्नये त्या सक्थ्योः , त्वष्ट्रे त्वा० पृष्ठे श्वेतपृष्ठौ पश' । बृहस्पतये त्वा पार्श्वयोः सूर्यायः स्वा०. यमाय स्वाऽवस्तात् , धात्रे (कापुच्छे (च्छस्य ) सूर्याय त्वा० पर्यङ्गयाश्छागाः । उत्तरा अष्टादशिनो नय नव विभज्यावशिष्टयूपेषु रोहित इत्याद्या अग्निष्ठस्योत्तरे नव । अग्निष्ठस्य दक्षिणेऽप्येवं व्यत्यासेनोपाकरणक्रमः । ऐन्द्रामदशम इत्यापस्तम्बेऽपि विकल्पः शाखान्तरमतानानादिकल्पस्तस्य । अस्माकं तु नित्य एकस्मिन्गणे रोहितो लोहितः पुच्छनिर्वापः शिवदिपि:() धूम्ररोहितोऽस्पष्टलोहितः कर्कन्धुरोहितो बदरफलवर्णः। एतान्प्रमापतये त्वा । बक्षुः पाण्डुरकपिलः । अरुणभ्रू रक्तकपिलः । शुकबधुर्हरितकसमानवर्णः । रुवाय