पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

"ई पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३१

प्रति वडवा यदभि हिंकुर्वन्तिं तदुपगानम् । शतेन गवां शतपलपरिमाणेन निष्केण । निष्क आभरणविशेषः । शतफ्लानि शतसुवर्णानि निष्कानि(णि ) याचयित्वा-उदगासीदित्युक्त्वा याचते । ततः संप्रेष्यति । इमामिति तेन शतपलेन बहिष्पवमानमुपाकरोति बर्हिषि प्रत्याम्नायः ॥ १२ ॥

नमो राज्ञे नमो वरुणायेति वेतसशाखयाऽश्वं तूपरं गोमृगमित्यग्निष्ठ उपाकरोति ॥ १३ ॥

उपाकृतायेत्यन्तः। परिव्ययणमुपशयान्तानामग्निष्ठवानाम् । नव नव स्वरवः | अष्टादशार्थानां दशाधिकशतद्वयसंख्याविशिष्टाने( नामे )कोनत्रिंशच्छतानामारण्यपश्चर्थानां, तान्स्वरूननिष्ठ उपगृहति । अथाश्वादीनां स्नपमम् । इषे त्वेति । बर्हिरादाय उपवीरीति वेतसशाखां, उपो देवान्प्रजापतिरित्यन्तयोः स्थाने नमो राज्ञः मयि धेहीत्यन्तमुक्त्वा प्रजापतये त्वा जुष्टमुपाकरोमीत्यश्वम् । उपाकृताय स्वाहेति बहिपि निधाय, अन्या ( दा दाय तेनैव मन्त्रेण वेतसशाखया सह प्रजापतये वेत्यादि तपरगोमृगौ । अश्वः प्रसिद्धः । तूपरः शृङ्गरहितोऽजः । गोमृग आरण्यगोः पतिः ॥१३॥

प्लक्षशाखाभिरितरान्पशून् ॥ (ख०१७)।आग्नेयः कृष्णग्रीवः पुरस्ताल्ललाटे सारस्वती मेष्यधस्ताद्धस्त्योः(त्सक्थ्योः) सावित्रौ बाह्वोः सू( सौ)र्ययामौ पार्श्वयोस्त्वाष्ट्रौ लोमशसक्थ्यौ सक्थ्योः। शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे । धात्रे पृषोदर उदरे वायव्यः श्वेतः पुच्छ इत्यश्वे पर्यङ्ग्या( ग्न्या)न्॥ १४॥

अथोपाकरणादिसंस्कारार्थ, बहवोऽध्वर्यवो भवन्ति । विप्रतिषेधाद्वि( द्वे )त्युत्तरेषा प्रयाणामेकैकोऽध्वर्युः । ग्राम्यानारण्यान्पशूनुपाकरोति । अश्वे निश्चलेऽय पर्यायान् । मोक्षणादि संस्कृते यूपस्थानीय उपाकरोति ॥ १४ ॥

रोहितो धूम्ररोहित इत्यष्टादशिनः ॥ १५॥

नव नव प्रतिविभज्यन्द्राग्नदशमानेके समामनन्ति, ( आप ० श्रौ० २०-११-) हत्यापस्तम्बः । अष्टादशसंरख्याकानां पशूनामेकैकः संघातः ।। १५ ॥

कृष्णग्रीवा आग्नेया बभ्रवः सौम्या उपध्वस्ता: सावित्राः सारस्वत्यो वत्सतर्यः पौष्णाः श्यामाः पृश्नयो मारुता बहुरूपा वैश्वदेवा वशा द्यावापृथिव्या उक्ताः संचरा एताः ॥ १६॥