पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापादविरचितं श्रौतसूत्रम् --... [१५ प्रश्न स्शनः । एवं चतुश्चत्वारिंशत् । नवत्यधिकशतत्रयं पशुरशना । एकोनविंशत्यधिक पञ्चशतानि स्वरवः । तेषामेकः पूर्वमेवे प्रयुक्तस्तेन सह प्रयोगः । एकोनपश्चाशदधिकपञ्चशतानि दर्भयुगलानि नवत्यधिकशतत्रयं कुम्भीः (म्भ्यः) । अश्वतूपरगोमृगाणां संहत्य हृदयशूलवपाश्रपर्णानां ..कुम्भीवत्खाते . तेषां चिह्नम् । हृदें, वेत्यूहः (त्यहः ) . पर्याप्तमाहत्याग्निं युनज्मीति शुक्रग्रहमाग्रयणं :च गृहीत्या लौकिकसोमं तूष्णीमभिषुत्य लौकिक्राद्भिः संयुत्य यः प्राणत. इत्युपनामान्तेन गेहाति । राजतेन य आत्मदा ० इत्युपयामान्तेन सौवर्णेन सूर्यस्त इति पूर्व सादयति चन्द्रमास्ते महिमा इत्युत्तरमुक्थ्यादि उक्थ्यवदेव पारध्यञ्जनादिपरिमार्जयति धारेम्यादिविप्नुड्ढोमान्तं कुर्यात् ॥ ८ ॥९॥

आयुर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभावसुः । दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रस इत्यश्वस्य ग्रीवासु सौवर्णꣳ रुक्मं प्रतिमुञ्चते ॥ १४.३.१०॥

शोभनं निष्कमाभरणविशेषमश्वस्य ग्रीवामु कण्ठे बध्नांति ॥ १०॥

श्येनोऽसि गायत्रच्छन्दा अनु त्वाऽऽरभे स्वस्ति मा संपारयेत्यश्वस्य वालधिमन्वारभन्ते ॥११॥

भवस्य पुच्छमन्वारभ्य सर्पन्ति नवागनेगा, हिरण्येन स्तोत्रोपाकरणम् । आस्तावळे गत्वा हिरण्यकशिपुमुद्गातारमपरुध्य निर्वास्योद्गाता रथमश्वं वृणीते ॥ ११ ॥

अग्निर्वृत्राणि जङ्घनदित्यश्वमन्वारभ्य बहिष्पवमानꣳ सर्पन्ति आऽक्रान्वाजी क्रमैरत्यक्रमीद्वाजीति वा । उद्गातारमपरुध्याश्वमुद्गीथाय वृणीते। वडवा उपरुन्धन्ति । ता यदेभिः हिं करोति सं उद्गीथः । यत्प्रत्यभि हिं कुर्वन्ति स उपगीथः । उदगासीदश्वो मेध्यो यज्ञिय इति जपति । शतेन शतब( प )लेन च निष्केण शतमानेन वोद्गातारमुपशिक्षे(क्ष्ये )मां देवतामुद्गायन्तीमनूद्गायेत्युद्गातारमाह ॥ १२ ॥

अग्निर्धेत्यापस्तम्बः । अश्वमन्वारभ्य-अन्वारम्भः स्पर्शः । बहिष्पवमानः सर्पन्ति प्रसर्पकाः । अश्व वडवासमीपे धारयन्ति । वडवां प्रति हिंकरोति चाश्वस्तदुदानमधं . ... .... १ पूर्व एव ।