पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः ] महादेवशास्त्रिसंकलितमयोग चन्द्रिकाप्याख्यासमेतम् । २१९

प्रयोगः । एकस्मा इत्यादि प्रागुषसे स्वाहा इत्यादि सकृमृत्वा पूर्ववदायेनानी पव्यत्यासेन भवति । । (अथानेन-विभूर्माप्रेतित्रयोदशान्यिहीत्यन्तानि अग्नये स्वाहेतीह धृतिः स्वाहेति मन सूरतीत्युत्सर्गमन्त्रः, देवा आशापाला इति परिदानमन्त्रश्वःआपनाय साहस दावाम् , अग्नये स्वाहेति पूर्वहोमान् , पृथिव्यै स्वाहेत्यन्त हुत्याऽनये स्वाहेखि पूर्वक दीक्षाः । पृथिव्यै स्वाहेत्येकविश्शिनी दीक्षा भुवो देवानामित्युतुदीक्षाश्चतुर्दशं पूर्वववैबुर षज्यते दीक्षयामीत्येताः पञ्च ब्रह्मणा चेत्यूतमेषामिति द्वे आदिष्टं अन्ते के नाली पतलो धृतयः । अर्वाङ्यज्ञो भूतं भव्यमिति नव । आ में ग्रहा इसि सिखः । अक्षिता सपोऽन्वभवदिति चतुर्विशतिः स्वाहाऽऽधि दद्यः अज्येताय कृष्णाय ओषसिक वनस्पतिभ्यो० मेषस्त्वा० कृप्याभ्यः स्वाहा० अम्भोभ्यः० नभोभ्यः० महोभ्यः । नमो राज्ञे त्रयोदश । मयो भूर्दश । प्राणाय स्वाहा सिताय स्वाहा पृथिव्यै स्वाहा दत्वते स्वाहा यः प्राणतो य आत्मदा० इति महिमानौ । आ. ब्रह्म-ब्राह्मणो० द्वादश । नजि बीजं पञ्च अग्नये समनमत् ० . संनमन्त्विति मन्त्रान्तः । वाय समनमत्० अन्तरिक्षाय समनमत्० यथा पायुरन्तरिक्षण समनमदेवं मह्यं मद्राः समनमन् । सूर्याय चन्द्रमसे वरुणाय साम्ने ब्रह्मणे राज्ञे स्थाय प्रजापतये समनमदेवमिति सर्वत्रानुषतः । भूताय स्वाहा भविष्यते स्वाहा इति भूतभव्यौ । यद्कन्दः प्रथमं० हविष्मानिस्यने. नाऽज्येनान्नेन च व्यत्यासम् ) एकस्मा इति रात्रिशेषं प्रागुषास जाताया-उपस इति सकृत् , व्युष्टचै उदेष्यते, उद्यते उदिताय प्रज्ञातानशेषानिदधाति । एवं वर्तमाने प्रधानेऽध्वर्युर्वसतीवरीः परिहत्य पञ्चदोहादिधर्मदधिलोप उक्थ्यत्वात् । एका पलाशशःखा बाह्या पक्षशाखा वेतसशाखाहरणादि सवनीयपरिस्तरणान्तम् ॥ १॥५॥

प्रतायत एकविꣳश उक्थ्यो महानाम्नी साम ॥ ७॥

महारा। बुद्ध्वा प्रतायत एकविश उक्थ्यो महानाम्नी साम गायति ॥ ७॥

अन्तरेणाऽऽग्रयणोक्थ्यौ । लौकिकꣳ सोममभिषुत्य । सुवर्णरजताभ्यां पात्राभ्यां महिमानौ गृह्णीतो यः प्राणत इति सौवर्णेनाध्वर्युः पूर्वं गृह्णाति । य आत्मदा इति वा ॥ ८ ॥ हिरण्यगर्भः समवर्तताग्र इति राजतेनोत्तरं प्रतिप्रस्थाता॥९॥

न त्वतिग्राह्यपात्रं ध्रुवां प्रयोज्य षोडशिपात्रं त्रिरात्रस्य मध्यमेऽहनि, इति राजतसौवर्णौ वायव्यौ । तूष्णीं परिप्लवादि । सवनीयपशूनां पात्रासादनकाले जुह्वा सह वैतसस्य कटस्य प्रयोगः । द्विचत्वारिंशयूपरशना द्विरशनो यूप इति । उपशयस्य द्वे