पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.२ पटलः ] महादेवशास्त्रसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २२५

एवं सदोषवसथात् । प्रजापतिना सुत्यास्ववभृथोद नौयानूबन्ध्योदवसानीयास्विति देवरन्ततः ( आप० श्री० २०-८-१७ ) इत्यापस्तम्बः । एवमौपवसथात् | अग्नि वदीक्षापरिमाणं व्यहपक्षमाश्रित्य प्रयोगः । केचिद्वादशाहवदीक्षोपसदौ । तदा शिशिरे दीक्षान्त इत्याअत्र तिस्रो दीक्षाः । षडुपसदः । यदहः प्रयायादित्यादि गार्हपत्यचिति कृत्वा प्रायणीचं प्रचर्य वेदिमानम् ॥ ३२ ॥

द्विस्तावा वेदिः । एकविꣳशोऽग्निः ॥ ३३ ॥

वेदिकाले द्विस्तावा वेदिः । त्रिस्तावोऽग्निरकवि शो वा ( आप० श्री० २०-९१) इत्यापस्तम्बोऽपि सूत्रयामास । वेदिकाले द्विगुणां प्राकृत्या वेदिं करोति । विकरण्या वेदिमानम् । त्रिंशदगुलस्य चतुरश्रस्य वाऽक्ष्णयारज्जुः । स प्रक्रमः । त्रिस्तावोऽग्निः पुरुषस्य त्रिकरणी । पुरुषस्थानीया प्रमाणं तिर्यद्धिकरण्यायामस्तस्याक्ष्णयारज्जुस्त्रिकरणी एवं पुरुषस्य त्रिकरणी, आत्मचतुर्थीशेन चतुर्भागीया, तस्यान तत्पादाः पञ्चमभागेन पञ्चमभागीयास्तदर्धेन पादेष्टका गार्हपत्यचितेः प्रकृतिवद् विष्णियानां च । प्रायणीयां प्रचर्य वेद्यग्नी शोल्वेन मीत्वा मन्त्रेण वेदि मीत्वा प्रायणीयध्रुवादित्यादि । सोमकरणकाले गवा ते तस्या आत्मा० भूयो वा० एकोनसहस्रं ते क्रीणानि | त्रिरात्रपर्याप्तसोमफलयोः क्रयः । आतिथ्यया प्रचोग्निमानादि । चितः स्थ० सं ते पयार सिं० इति सिकतान्यूहनम् । आतिथ्याया ध्रुवादित्यादि तीग्निवदोपवसथ्यात् । अहरहेंदेवैरिति वीणागाधिनः सायंकाले [ गायेयुः ] । यूपच्छेदनकाले एकविंशति यूपान् । राज्नुदालोऽशिष्ठः लष्मातकः । तत्रिवलैः (दुभयतः) पौतुद्रवौ । - बैल्वाः षट् खादिराः षट् पालाशाः षट् । एकविंशत्यरत्नयः सर्वे । पालाशा उपशयपानीवतविशाला यूपाः प्राकृतपरिमाणा औपवसध्येऽहनि ॥ ३३ ॥

वैश्वानरीयेण प्रचरति ॥ ३४ ॥

अग्निगणको वैश्वानरः । ब्राह्मणतर्पणान्तेयमिष्टिः ॥ ३४ ॥

अग्नये गायत्राय त्रिवृते राथंतराय वासन्तायाष्टाकपाल इति दशहविषꣳ सर्वपृष्ठ्यामिष्टिं निर्वपति ॥ ३५ ॥

शाखाहरणादि प्रसूनमयं बहिश्वदेवपर्ववत्परिस्तरणं, षट्पञ्चाशत्कपालानि चतस्रः स्थाल्यः । निर्वापणकाले--अग्नये गायत्राय त्रिवृते रार्थतराय वसन्ताय जुष्टं निर्वामि । इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय नैष्मायें० विश्वेभ्यो देवेभ्यो जागतेभ्यः सदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो जु० मित्रावरुणाभ्यामानुष्टुभ्यामेकविशाभ्यां वैराजाम्या शारदाभ्यां पयस्या बृहस्पतये पाक्ताय त्रिणवाय शाक्कराय हैमन्तिकाय जुष्टं ० सवित्र