पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्यापाठविरचितं श्रौतसूत्रम्- [१४ प्रश्

नेएवं द्वितीयायां, अदित्या इति त्रीणि । तृतीयायां सरस्वत्येति त्रीण । चतुर्थी कृष्ण इति श्रीणि । पञ्चन्यां त्वाष्ट्र इति त्रीणि । षड्डत्तमेऽहन्यौद्रहणानि जुहोति । सर्वस्मै स्विहिति पूर्णाहुतिमुत्तमाम् । षडहमाग्नावैष्णवेन प्रचरति । सप्तम्यामाग्निक्या त्रिहविषेति वानसनेयकम् । (आप० श्री० २०-८-११ ) इत्यापस्तम्बः । सप्तमेऽहनि दीक्षारम्भाधेदुपेक्षायां चौद्रहणानि हुत्वा वाचा म इति पश्चमम् । अनम्यासपक्षे मनसा म इति हुत्वाऽऽकृतिमग्निमिति षडानिकीः, विश्वदेवस्येति पूर्णाहुतिः । विष्णवे स्वाहेति त्राणि वैश्वदेवानि । सर्वस्मै स्वाहेति पूर्णाहुतिः । आदिषु त्रिषु पुरस्तादन्ते च स्वाहाकार उत्तम एवान्या आग्निकः, अहन्यहनीति केचित् । चत्वाय द्रहणानि हुत्वा संग्रह यजमानस्य भोजनम् । क्षारलवणवर्जन, व्रतस्या (स्य) प्रवृत्तत्वात् । अथवा पलहमांगावैष्णवेन । धातवीया सप्तमेऽहनि । आग्निक्या त्रिविष्क [ या ] २५ ॥ २६ ॥ २७ ॥ २८ ॥

भुवो देवानां कर्मणेति कृष्णाजिनमारोहन्तमृतुदीक्षाभिरभिमन्त्रयते ॥ २९॥

भुवो देवानामिति पथ्याऽसीति पूर्वत्रानुषज्यते । मुभिर्देवभिः, दक्षियामीत्यन्तम् | वासि स्टेभिः पथ्यास्त्वाऽऽदित्येभिः पथ्याऽसि विश्वभिः पथ्याऽस्यशिरोभिः, त्यादि । इमाँ पियमिति कृष्णाजिनमारोहन्त यजमानमभिमन्त्रयते । अहं दीक्षामिनिशानिशामित्यन्तम् । यत्प्रामुष्टीकरणात्कृत्वोखाप्रवृञ्जनम् । गतश्रीत्वान्निर्मन्थ्येन

आ ब्रह्मञ्जज्ञि बीजमिति जातमुख्यमुपतिष्ठते ॥ १४.२.३० ॥

आ ब्रह्मन् जाज्ञ बीजम् । इत्यनुवाकाभ्यां जातमुख्यमुपतिष्ठते । प्राकृतस्य निवृत्तिः ॥ ३० ॥

विसृष्टायां वाचि वीणागणकिनः ॥ (ख.० ५)॥ देवैरियं यजमानꣳ संमायेति संप्रेष्यति ॥ ३१ ॥

विसृष्टायां वाच यजमानो व्रतं कृणुतेत्युक्ते संप्रेष्यत्यध्वर्युः । वीणागणकिन इल्यादि, इन्दतुल्य इति गायन्ति ॥ ३१ ॥

वसतीवरीषु प्रह्रियमाणासु जघन्यं देवैः संप्रेष्यति । प्रजापतिना सुत्यासूदवसानीयायामन्ततः ॥ ३२ ॥