पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ पटलः] महादेव स्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १२३

(ख)ने । यद्यन्धः सौर्य चरुम् । यदि जणि कूपे पतेद्वैष्णवश्वरः । अविज्ञातेऽनेन रोगेणेत्यविज्ञाते प्राजापत्यश्वरुः । अमित्राः शत्रवो यद्येनमश्वं प्राप्नुयुः । अन्यं तद्रूपं. वणे सषयसम् । मातृमन्तमित्यादिविशिष्टमानीय प्रोक्षेयुः । प्रजापतये वेति पिल्यै स्वत्यन्तेन श्लोणत्वादी विहितप्रायश्चित्तं कृत्वोत्सृज्यान्यमानीयेत्यादि । २.२ः ॥

अमावास्यायामुखाꣳ संभरति ॥ २३॥

एतस्य संवत्सरस्योत्तरेत्यापस्तम्बः । उत्तराऽमावास्या यस्यां महत्विज उद्गातुरानयन कृतं तत्प्रभृत्यागामिन्या वैशाखपौर्णमास्या उपरिष्टादमावास्यायामुखांसंभरणादीनि । एष संवत्सरश्चान्द्रमानेन । तस्याममावास्यायां प्रातः पवित्रेष्टि कृत्वा बृहस्पतिपुरोहिता. इति, कृष्णाजिन उखार्थ पुरीषसंभरणं, काले सीद होतः स उ लोक इति । तिसभिस्तिसभी राजन्य इति वचनात् । चमस इति चतखो हुत्वा स्वाहाऽऽधिमाधीताय स्वाहेति त्राणि वैश्वदेवानि हुत्वा विरामः । ध्रौवसमाप्तिः | समाप्ते वीणागायिभ्यां दानम् । इति वैखानससूत्रम् । उखापचनादि यस्मिन्कस्मिंश्चिदिने । यस्मिन्कस्मिन्पर्वणि पञ्चपशुभिर्वायव्येन वा यजेत, इति ॥ २३ ॥

त्रैधातवीया दीक्षणीया ॥ २४ ॥

आगामिवसन्तेऽग्निवदीक्षणीया । यस्मिन्कस्मिंश्चित्पर्वणि महावीरकरणम् । आगामि'वसन्ते प्रस्तोतुरानयनं हस्त्यश्वादिमिः । प्रातरग्निहोत्र हुत्वा दक्षिणावर्षे पूर्वमेको महिप्युखाकरणस्थापनान्तं करोति, । माध्यंदिने सवित्रे प्रसव इत्यादि सावने संवत्सरे समाप्ते सावित्रेष्ट्यादीति । आज्यं पशव इत्यादि आदितस्त्रधातीयां विधाय दीक्षया पत्नीसंयानान्ता संतिष्ठते ॥ २४ ॥

दीक्षाहुतिकाले त्रीणि वैश्वदेवानि जुहोति । चत्वार्योद्ग्रहणानि ॥ २५ ॥अग्निना तपोऽन्वभवदित्यौद्ग्रहणानि । स्वाहाऽऽधिमाधीताय स्वाहेति वैश्वदेवानि । सप्ताहमन्वहमौद्ग्रहणैर्वैश्वदेवैश्च प्रचरति ॥ २६ ॥ सोऽयं दीक्षाहुतिकालो विवृद्ध उत्तरोत्तराणि वैश्वदेवानि भवन्ति ॥२७॥ सर्वाण्युत्तमेऽहनि हूयन्ते ॥ २८ ॥

उत्तरेण बहिः प्राग्वंशमित्यादि आहवनीयमुपोपविशतीत्यन्तं कृत्वाऽऽकूत्यै प्रयुने. इति चत्वाद्रिहणानि हुन्या वाचा म० इति चतस्रः स्वाहाऽऽधिमाधीताय स्वाहेति त्रीणि वैश्वदेवानि हुत्वा विराम इति भाष्यकृत् । श्वोभूते प्रथमायां चत्वार्योदहणानि वा हुत्वा वाचाम इति केचित् । उत्तरेषु न वाचाम इत्येके ! काय स्वाहा इति त्रीणि वैश्वदेवानि ।