पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ पटल::]. महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । २१९

संनाभाह)वन्तः क्षितिपालपुत्राः संनद्धसूताः शतमस्य तरुप्याः । गोपाथितारः शतमेवमुनाः संनाहितास्तादृशसूतयुक्ताः ॥ वैश्याः शतं प्रान्तचराः पथ: स्युघरूथिनः स्युः शतमेव शूद्राः ।। ताः(ते) स्वैरचारं परिपालयन्तोऽ नावर्तयन्तोऽनुचरन्ति सर्वे ॥

पृच्छेयुः पयितेऽश्वमेधविषयं भो ब्राह्मणा वः कियत् .::.:: मन्त्रबाह्मणकालवेदनमिति स्युर्वेत्यकिंचिद्विदः ।। आदेयं तुरगस्य तद्भवनतः स्यात्खाद्यपेयादिकं . तेषां क्षत्रियवैश्यवेश्मत इह ग्राह्य कृतान्नं भवेत् ॥ .. रथकारगृहेऽश्वस्य वसतः सायमस्य तु ॥ ४८ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रसंकलितायां प्रयोगचन्द्रिकायां चतुर्दशप्रश्ने प्रथमः पटलः ।

14.2 अथ चतुर्दशप्रश्ने द्वितीयः पटलः ।

इह धृतिः स्वाहेत्यश्वस्य चतुर्षु पत्सु चतस्रः सायंधृतीर्जुहोति ॥१॥

अश्वस्य बन्धनस्थानीया इह धृतिः, इत्याद्या धृतयश्चतुर्यु पत्सु होतव्याः । अन्यो ,विप्रतिषेधादश्वेन सहाऽऽगतोऽध्वर्युः प्राकृतमुक्तुवाज्यस्थाल्याज्येन जुहोतात्यर्थः ॥१॥

सवित्रे प्रातरष्टाकपालम् ॥ २॥

निर्वपतीति शेषः । श्वोभूते तृतीयायां सवित्रे जुष्टमित्यादि नारिष्ठान्तं कर्म कुर्यात् ॥ २॥

पुरस्तात्स्विष्टकृत ईंकाराय स्वाहेंकृताय स्वाहेत्याहवनीयेऽश्वचरितानि जुहोति । अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि ॥३॥