पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २०

तूष्णीं प्रत्यायनं क्रियते ॥ ४३ ॥

उदकान्तं प्रत्यायनं च समित्पाणयस्तूष्णीं गच्छन्ति । न तु महीयानिति, विहारदेशं गत्वा एघोऽस्यधिषीमहीत्यादि अपो अन्वचारिषमित्यन्तं सर्वे । ततो यजमानो विष्णुक्रमादिब्राह्मणभोजनान्तं निरूढपशुबन्धवत्समिदाधानान्तं कृत्वाऽऽयाडमिरित्युपस्थाय ब्रह्मा निष्कामति । ततो विष्णुक्रमादिरित्येके ॥ १३ ॥

सोमवामिनं याजयेत् । सोमातिपवितं याजयेत् । राजानमवरुद्धं ग्रामकामं प्रजाकामं पशुकामश्रिया प्रत्यभिरूढमभिचरन्वा यजेत । सर्वेष्वभिषेकेष्वाम्नाता । तया ब्राह्मणो राजन्यो वैश्यो वा भूतिकामो यजेत भूतिकामो यजेत ॥ (ख०२७)॥४४॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्नेऽष्टमः पटलः ।

इति हिरण्यकेशिसूत्रे त्रयोदशः प्रश्नः॥१३॥

सोमातिपूतसोमवामिनोश्च सौत्रामणी भवति । शाखान्तरश्रवणात्सोमातिपूतः सोमवामी च ब्राह्मण एवं । न हि क्षत्रियवैश्ययोरेतविशेषणमिति । नमु च सौमका तयोरपि न्यग्रोधविधानम् । तेन तदतिपवने तद्वमने च किमिति न भवति । तदेयम्। यदि नाम कार्यापत्त्या धर्मप्राप्तिर्मवति । न घायं सोमधर्मः । किं तर्हि ततिपयने यागान्तरविधानमिति । अग्निचितस्तु वर्णत्रयस्यापि भवति । अग्निसंयोगविधानात् । आपस्तम्बोऽध्याह-तया सोमवामिनं सोमातिपवितं राजानमपरुध्यमानमपरुमाथि पिच्यमानमभिषिञ्चानं वा याजयेत् । अभिचर्यमाणो यजेत । अमिचरननायकामः प्रजाकामः पशुकामो वा । सर्वेष्वभिषेकेष्वास्नाता । तया ब्राह्मणों राजन्यो यो वा तेजस्कामो यजेत ' ( आप० श्री. १९-४-१४. ) इति । प्रयाणां वर्णाना भूविकामो यजेत । द्विरुक्तिः प्रश्नसमाप्त्यर्था ।। ४४ ॥ __इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयमावलि कायां त्रयोदशप्रभेऽष्टमः पटलः ।

त्रयोदशप्रश्नः समाः॥ १३॥ . .