पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ सत्यापाढविरचितं श्रौतसूत्रम्-... [१३ प्रश्ने

दक्षिणेऽग्नौ शतातण्णां स्थाली प्रबद्धां धारयन्ति । तस्या बिल उदीचीनदशं पवित्र वितत्य यन्मे मनः परागतमिति तरिमञ्छतमानं हिरण्यं निधाय, ( आप० श्री. १९-३-७) इत्यापस्तम्बः । दक्षिणानौ खरे वा तस्मिञ्छतच्छिद्रां स्थाली करिमश्चिद्ध्वा धारयति कश्चित्पुरी (रु) षः । तस्या विल उदीचीनदशं पवित्र वितत्य 'वालस्य यन्मे मनः परागतमिप्ति तस्मिन्वालमये शतमानं हिरण्यं बिले निधीयते ॥ ३२॥

पितरो मदन्ताꣳ सोमप्रतीका व्यशेम देवहितं यदायुः। इन्द्रपीतो विचक्षणो व्यशेम देवहितं यदायुः । यन्मे मनो यमं ( नः परागतं ) यद्वा मे अपरागतम् । राज्ञा सोमेन तद्वयमस्मासु धारयामसि व्यशेम देवहितं यदायुरिति तस्यामेव सुरावशेषमवनयेत् ॥ ३३ ॥

प्राचीनावीत्यध्वर्युः सुराशेषमवनयेत् ॥ ३३ ॥

स्रवन्तीः पितृमतीभिर्याज्यानुवाक्याभिरुपतिष्ठते ॥ ३४॥

नवन्ती स्थाली गौमीभिः पितृमतीभिरुपतिष्ठते ॥ ३४ ॥

त्वꣳ सोम प्रचिकितो मनीषेति ॥ (ख० २६) ॥ तिसृभिः पुरस्तादध्वर्युरुत्तराभिस्तिसृभिर्दक्षिणतो ब्रह्मोत्तराभिस्तिसृभिः पश्चाद्धोतोत्तराभिस्तिसृभिरुत्तरत आग्नीध्रः कव्यवाहिनीभिस्तिसृभिः। अत्र शतातृण्णां स्थालीं निदधाति । ब्राह्मणो राजन्यो वैश्यो वा नाऽऽद्रियेत । दक्षिणमग्निं... प्रणयितुꣳ स्वयमेतꣳ सुरावशेषं व्रतयन्नासीत ॥ ३५ ॥

त्व५ सोम प्रचिकितः त्वया हि नः त्व५ सोम पितृभिः, इत्यध्वर्युः पुरस्तात् प्रत्य. इमुख उपतिष्ठते स्त्रवन्तीं स्थालीम् । दक्षिणतो ब्रह्मोदङमुखो बर्हिषदः पितरः, आऽहं (अथा)पितॄन् • उपहूताः पितरः, इति तिभिहोता, अग्निष्वात्ताः पितरः ये अग्निप्वात्ता ये अनग्निण्वात्ता अभिवान्यायै दुग्धे जुषमाणा इति पश्चात्प्राङ्मुखः, यदन्ने कन्य वाहनः, स्वामग्न इंडितो जातवेदः मातली कन्यैरिति तिमभिर्दक्षिणेऽग्नौ शतातृण्णामध्वर्युः स्थापयति राजन्यवैश्ययोर्दक्षिणाग्नेरग्निप्रणयनादिशतातृण्णाप्रतिष्ठापनान्तं न भवति॥३५॥