पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सत्यापाढविरचितं श्रौतसूत्रम्--. . १३ प्रभे

क्वलसक्तुभिराश्विनꣳ श्रीणाति । बदरसक्तुभिरित्येकेषाम् । सिꣳहलोमभिश्च कर्कन्धूसक्तुभिः सारस्वतꣳ शार्दूललोमभिश्च बदरसक्तुभिरैन्द्रं क्वकलसक्तुभिरित्येकेषाम् । वृकलोमभिश्च । अपि वा सिꣳहावध्वर्युर्मनसा ध्यायेत् । शार्दूलैः प्रतिप्रस्थाता । वृकैर्यजमानः ॥ २३ ॥

कलसक्तुभिः सिंहलोमभिश्चाऽऽश्विनं गृह्णाति । बदरसक्तुभिः शार्दूललोमभिश्च सारस्वतं श्रीणाति । कर्कन्धूसक्तुभिर्वकलोमभिश्चन्द्र श्रीणाति । एतेषां फलचूर्णैः श्रीणाति । सिंहः प्रसिद्धः । शार्दूल पिलो द्वीपी)। वृकः प्रसिद्धः । तेषां लोमाभावे सिंह मनसा ध्यायेत् ॥ २३ ॥

एष ते योनिरश्विभ्यां त्वा, एष ते योनिः सरस्वत्यै त्वा, एष ते योनिरिन्द्राय त्वा सुत्राम्ण इति यथारूपं ब्राह्मणस्य मूर्धन्सादययित्वा ॥ (ख०२५)॥ २४ ॥

गृहीतान्हस्तस्था(न् ग्रहा)नशे(श्ये)नपत्रेण सर्वतः परिमृज्य यथारूप सादयेत् ॥२४॥

पशुपुरोडाशप्रभृतीनि कर्माणि प्रतिपद्यते ॥ बार्हस्पत्यं पशुपुरोडाशं निरुप्यैन्द्रमेकादशकपालं निर्वपति । सावित्रं द्वादशकपालम् । वारुणं दशकपालम् ॥ २५ ॥

सतः पुरोडाशान्निपति । पार्हस्पत्यस्य नैमित्तिकस्य निरुप्येतरेषां निर्वापः। तस्यैकादश कपालानि द्वादश वा पुरोडाशाना त्रयनि शत्कपालानि स्फ्यश्च द्वंद्वमित्यादि सबै पशुपुरोडाशवत् । इन्द्राय जुष्टं निर्वपामि । सवित्रे जुष्टं० वरुणाय जुष्टं० इन्द्र हत्य रक्षस्व सवितहल्य५ रक्षस्व वरुण यः रक्षस्वेति । निर्वापवत्प्रोक्षणम् । हवि. कृता वाचं विसृज्य पशून्विशास्ति निष्टपनादि हृदयश्रपणान्तमेकस्य कृत्वाइनन्तर.. मिवरयोः । तत्र विशेषः-गुदं मा निर्लेषारित्यादि, अवह्ननादि निर्वापदाधिवपनमैन्द्रस्यैकादशोपद्धाति । सवितुर्दादश वरुणस्य दश कमालानि मदन्तीरधिश्रयति, इत्यायप्यलेपं निनीय घृतागेहीत्यादि ॥ २५ ॥

तानासाद्य यथागृहीतं ग्रहानाददतेऽश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे सोमानाꣳ सुराणामनु