पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र पटलः । महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । २०१

ओषधीः कृत। इदमिन्द्रियमिति भेदेन उत्तमप्रयानादि । पूर्वं परिवप्य५ हुत्वा जुह्वामुपस्ता. येत्यादिक्रमेण । वपाप्रचार:-अश्विभ्यां छागस्य वपाया मेदसोऽनुबृहीत्यादि, एवं प्रेष्य जातवेदः । एवं सरस्वत्यै मेषस्य वपाया मेदस एवं प्रेष्य । इन्द्रायर्षभस्येवं प्रेष्य । सारस्वतस्य–सरस्वत्या अहं देवयज्यया वाचमन्नायं० इतरयोः सानाय्यवत् । उत्तरपरिवप्यहोमः । वपोद्धरणाभिघारणं भेदेन, स्वाहोनभसं मारुतं गच्छत । तन्त्रेणाभिहोमः ॥ १९ ॥

हुतासु वपासु रुक्ममृषभꣳ सात्वरीं च वडवां दक्षिणां ददाति ॥ १३.८.२० ॥

हुतासु वपासु निष्कमृषभं सात्वरीच वडवां ददातीत्यापस्तम्बः । दक्षिणाकाल ऋषभो बलीवः सात्वरी शीघगामिनी अश्वस्य योषिद्वडवा । तां चान्तवेद्यां स्थापयति ब्रह्मणो ब्रह्मगी स्थो ब्रह्मणे वो हुताद्य मा मा हिसिष्ट हुताद्य मह्यम् शिवा भवत (इति)अध्न पिन्वस्वेत्यविकारेण सहस्रधारा उत्सा अक्षीयमाणा ते दध्नुः पृथिवीमन्तरिक्षं दिवं च ते रुक्मर्षमसात्वविडवाद्रव्यरतितराणि मृत्यु ब्राह्मणा इमे वो निष्कर्षभसात्वरीवडवाः । केचिन्नपुसंकेनोहमिच्छन्ति । निष्कशब्दो नपुंसकामिति । अनुशासनिकाद्या विकल्पाः । अमये हिरण्यम् । रुद्राय गाम् । वरुणायाश्वमिति प्रतिग्रहः । चात्वाले मार्जनम् ॥२०॥

तत्कृत्वा वायव्यैः सुराग्रहान्गृह्णात्युपयामगृहीतोऽस्यच्छिद्रां त्वाऽच्छिद्रेणाश्विभ्यां जुष्टं गृह्णामीत्याश्विनं ग्रहमध्वर्युर्गृह्णाति । उपयामगृहीतोऽस्यच्छिद्रां त्वाऽच्छिद्रेण सरस्वत्यै जुष्टं गृह्णामीति सारस्वतम् । प्रतिप्रस्थाता । उपयामगृहीतोऽस्यच्छिद्रां त्वाऽच्छिद्रेणेन्द्राय सुत्राम्णे जुष्टं गृह्णामीत्यैन्द्रं यजमानः ॥ २१ ॥

तत्कृत्वेतिवचनात् प्रकृतियत् । ग्रहावकाशश्रुतंकारौ न भवतः । आश्विनमध्वर्यु: हाति । सारस्वतं प्रतिप्रस्थाताऽऽग्नीध्रो वा । ऐन्द्र ब्रह्मा यजमानो वा । ( आप और १९-२-९) इत्यापस्तम्बसूत्रे विशेषः ॥ २१ ॥

कुविदङ्गेति सर्वेषामेका पुरोरुक् ॥ २२ ॥

सर्वत्रानुवर्तते ॥ १२ ॥