पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० . सत्यापाढावरचितं श्रौतसूत्रम्-- : १३ प्रश्

नेजुष्टमुपाकरोमीति धूम्रवर्णमनं, इषे त्वेत्यादि, सरस्वत्यै त्वा जुष्टमिति मेष, सरस्वती देवता, वाग्वै सरस्वतीति वाक्यशेषात् । इन्द्राय जुष्टमित्यूषभं वृष्णि वाऽन्ये बहिण्यादाय बृहस्पतये त्वेति चतुर्थोऽजः, अतिपवितस्य सोमं पीत्वोदरास्रवणं यस्य सोमातिपवितः । अनित्यः, उपाकृत्य पञ्च जुहोति, उहेन सुवर्ग यात ओषधीषु प्रतितिष्ठते येषामशेि० निष्क्रीता इमे यन्तु ये वध्यमाना, न तु चतुर्थेनोहः प्रमुश्चमाना उपाकृतान्शु( अच्छ)शमाना • अग्नेर्जनित्रमसीत्यादि अभिहोमान्तं, देवस्य त्वा पशुरशनामादाय पशोदक्षिण इत्यादि, धर्षा मानुषानश्चिम्यां त्वा जुष्टं नियुनज्मि, दक्षिणतो नियोजनम् । .: ततः सारस्वतस्य धर्षा मानुषान् ० सरस्वत्यै त्वा जुष्टं नियुनज्मि ततः धर्षामानुषानिन्द्रायः त्वा जुष्टं नियुनज्मि, ततः अभ्यस्त्वौषधीभ्य इत्यादि अश्विभ्यां त्वा जुष्टं मोक्षामीत्यादि प्रोक्षति । अपां पेरुरसीत्यादि क्रमेण पायनं त्रयाणाम् । स्वात्तमित्यादि च क्रमेण वेदनिधानादि स्रुच्यमाघार्येत्यादि से ते प्राण इत्यादि सं यज्ञपतिरित्यन्तमेकस्य कृत्वेतरयोः क्रमेण, ध्रुवासमञ्जनादि सर्वाञ्जनं तन्त्रेण, सकृत्स्वधित्योरन्तर्धाय, स्वधितिनैकमङ्क्त्वा पशून्पुनः स्वधित्यञ्जनमन्येन शकलेन च द्वितीयस्याञ्जनं पुनः स्वपित्यानमन्येन स्वरुणा सहाञ्जनं, स्वरूणां चिह्नकरणं, पशूनां कुम्भ्यादीनां च पर्यमिकरणी तन्त्रेण, पशुपतेः पशवस्तेषां यान्वीत्ररे देवास्तानस्वराडनुमन्यता, विमोकस्तन्त्रण में बध्यमानान्मुख्यवपाश्रपण्या अन्मरम्भः । एवं त्रिर्यज्ञपतिमित्यादि तं दक्षिणनेत्यन्तमेकस्य कृत्वेतरयोः केचित्ततिपशावधिगोवध्यगो(?)हखननमुल्मुकाहरणं च नाऽSवर्तन्ते । प्रमञ्चमाना० नानाप्राणो० इति निनयन तन्त्रेण, तदा सर्व तन्त्रेण स्वस्वाभ्यामालभ्य वपाश्रपणीभ्यां मुख्यस्यान्वारम्भः । दर्भास्तरणादि क्रमेण, अमायुं कृण्वन्तः संज्ञपयतः स्वर्विदः स्थ ( इत्यादि लोकविद स्थ गातुविद स्थ नाथविद स्थ न वा उ ऐतन्नियसे( ध्वे ). आशानां वा आशा. नाना प्राणा: पशुभिर्यज्ञ० इत्यादिव वचनप्रयोगो न तन्त्रेण देव्याः शमितार:. उपेतन. पाशेभ्यः पशून्प्रमुच्चत इति पाशस्य विमोकः पृथक्पृथक्, मुख्यवपाश्रपण्या सकलानु. दस्य नमस्त आतानेत्यादि अपो देवीरित्यन्तं, वाक्त आप्यायतामित्यादि शुद्धाश्चरित्रा इत्यन्तमकस्य कृत्वा, इतरयोः । त्रायस्वैन, इति उत्कृन्तामीत्यन्तमकस्य कृत्वेतरयोः । अन्ये न्युदस्य लोहितान्ता रक्षसां भागः स्येति । अच्छिन्नो राय अश्विभ्यां त्वा जुष्टमुस्कृन्तामीति । सरस्वत्यै त्वा० इन्द्राय त्वा • तन्त्रेण प्रत्युष्टं सर्वा अन्वारभेत यजमानः। उल्मुकैकदेशमित्यादि निर्दवं तन्त्रेण वायो वीहि० भेदेन यस्त आत्मेति च । केचित् भी( दू)हेन ये व आत्मान इत्यादि, प्रविष्टा वितस्थिरे । आत्मन्वन्तः ० सुपिप्पला