पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पटलः ] महादेवशास्त्रिसंकलितश्योगचन्द्रिकान्याख्यासमेतम् । १९९

अश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि वैकङ्कतान्यूर्ध्वपात्राणि प्रयुनक्ति ॥ १५॥

अश्विभ्यार सरस्वत्या इन्द्राय मुत्राम्णे, त्रीण्यूलपात्राणि “सुराग्रहार्थे खरे प्रयुनक्ति ॥ १५ ॥

सतꣳ शतातृण्णाꣳ स्थालीꣳ रुक्मं वालस्रावं च ॥१६॥

सतं द्रोणकलशाकृतिं प्रयुनतीति विशेषः । परिमण्डलं शतच्छिन्द्रं मार्तिकं स्थालीविधानात् । प्रयुनक्ति वालवावं वालमय शुचिभिर्गोवालैः कृतं सुराक्षालनाथै प्रयुनक्ति । केचिद्दशापवित्रवद्वस्ने बद्धा श्येनपत्रं श्येनपुच्छं च कलबदरकर्कन्धुसक्तम्पाशुकानि समृ, ज्योर्ध्वपात्राणि जुहूवत्समाटिं पालाशत्वाच्च तस्य पात्रीधर्मास्तद्दारुमयम् । शतच्छिद्रा मार्तिकी स्थाली ॥ १६ ॥

यत्प्राक्पशूपाकरणात्कृत्वोद्भिद्य सुराꣳ सते निषिच्य पुनातु ते परिस्रुतमिति वालमयेन पवित्रेण पुनाति ॥ १७ ॥

प्राक्पशपाकरणात्कृत्वा तत्र विशेषः । देवस्य वां ददत इति रशनाद्वयस्याऽऽदानं परिवीरसीत्यविकारेण दिवः सूनुवः स्थ, अन्तरिक्षस्य त्वा स्थानाववगृहामि, एवमन्तं कृत्वोऽद्भिद्य सुरां ब्राह्मणस्य मूर्धनवरे वा सादयित्वा तूष्णीं प्रियेणेति । केचित् पुनातु ते पारिखतमिति वालमयेन पवित्रेण सुरां पावयन्ति खरस्याधस्तात् ॥ १७ ॥

वायुः पूतः पवित्रेणेति सोमवामिनः । सोमातिपवितस्य वा । प्राङ्सोम इति सोमातिपवितस्य पूतां ब्राह्मणस्य मूर्धन्सादयित्वा ॥ (ख०२४)॥१८॥

प्रत्यङ् सोम इति सोमवामिनः प्रत्यङ् सोमो अतिद्भुत इति पावितस्य पूतां यथा'यतनं सादयति । यत्र पूर्वमासादितं तत्रैवाऽऽसादयति ॥ १८ ॥

पशूपाकरणप्रभृतीनि कर्माणि प्रतिपद्यते । आश्विनमजं धूम्रमुपाकरोति । सारस्वतं च मेषमैन्द्रमृषभं वृष्णिं बस्तं वा । बार्हस्पत्यं चतुर्थꣳ सोमवामिनः सोमातिपवितस्य वा ॥ १९ ॥

एक्यूपे पशूनुपाकरोति । एकादशिनीवदित्यादि, इषे त्वेत्यादि, अश्विभ्यां त्वा

१ सोमातिपावितस्य