पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ : सत्याषाहविरचितं श्रौतसूत्रम्- १३ प्रश्ने

अथ त्रिपशोः कर्म, न पश्विष्टिः परिगृहीतत्वात् । सुरादेवताया यत इन्द्रः स एव सुवामा वेति केचित् । पश्चिष्टयादि । इन्द्रः सुत्रामा, अन्येऽन्य इन्द्र इति । तस्मास्पश्चिष्टचादिसुरेप्टौ यदि नतोपायनं कृतमिह न पश्विष्टि कृत्वा, क्रियत आसन्नेषु हविषु वा प्रतोपायनं पश्चिष्टिः । शाखाहरणं लक्षशाखायां च यूपाहुत्यादिचपालकरगान्त स्वरवस्त्रयः न स्वरुभिः पशून्यर्धयेयमिति श्रुतेः। एको यूपः । नोपशयपात्नी. वतो ॥ ९ ॥

न वेदं करोति । पुरस्तात्कृते नार्थान्कुरुते ॥ १३.८.१० ॥

वेदं क्वस्वा वेदि करोति । न वेदं करोति वेदार्थान्पूर्व कृतेनैवोपदेशात्सर्वं तेनैव॥१०॥

सौमिक्यास्तृतीयमात्रीं वेदिं करोति ॥ ११ ॥

सौमिक्या वेदेस्तृतीये यजेत । प्रक्रमस्य त्रिकरण्या वा वेदिमानम् । चतुर्विंशत्यगुलसमितेन दण्डेन दशभिः पश्चाद्वादशभिः प्राची, अष्टाभिः पुरस्तात् , म दशपदोत्तरवेदिः शम्यामात्रेव पशुबन्धवदिति विधानात् एकादशिन्या प्रत्यक्षविहिता एवं प्रवर्तन्ते । तस्माच्छम्याप्रमाणोत्तरवेदिरिति भाष्यकृत् ॥ ११ ॥

यस्मिन्कालेऽध्वर्युरुत्तरवेदिं करोति तस्मिन्काले प्रतिप्रस्थाता चात्वालात्पुरीषमाहृत्य दक्षिणेनोत्तरवेदिं चतुरश्रं खरं करोति ॥ १२ ॥

यस्मिन्काल उत्तरवेदिं करोत्यध्वर्युम्तदा प्रतिप्रस्थाता. चात्वालात्पुरीषमान्य मृत्तिको दक्षिणोत्तरवेदि ( द्यां ) खरं पीठं करोति । उत्तरवेद्या क्रियमाणायामेव तूष्णी खरकरणमग्रेणान्वाहार्यपचनस्यारे वेद्यामेव सुराग्रहार्थं द्वितीयं खरं करोति । चात्वाले तस्मादात्य पुरीषमध्वर्युः, निःसारणान्तं पशुवत् ॥ १२ ॥

यस्मिन्कालेऽध्वर्युराहवनीयं प्रणयति तस्मिन्काले प्रतिप्रस्थाता दक्षिणाग्नेरङ्गारानाहृत्य खरे न्युप्योपसमादधाति ॥१३॥ न पाणी प्रक्षालयते॥१४॥

अग्निप्रणयनकाल उत्तरवेदिकं प्रणयत्यध्वर्युः । प्रतिप्रस्थाता दक्षिणाग्नेरग्निमाहृत्य दक्षिणेनोत्तरवेदिखरे न्युप्य तूष्णी यथा व्यवायो न भवति तथा पश्चादुपसमादधाति । अतिमुक्त्यन्तमौत्तरवेदिकस्य बर्हिराहरणादि परिस्तरणान्तं पाशुकं, पाणि क्षालनादि । पात्रासादनकाले प्राप्ते पाशुकेष्वेवं विकारः, द्वे यूपरशने तिस्रः पशुरशनाः कुम्भीत्रयं वपाश्रपणीत्रयं वृष्णीर्यदेन्द्रस्तदा कुम्भीशूलवपाश्रपणीनां तन्वं मेषवृष्ण्योः । एवं पाशुकानि प्रयुज्य ॥ १३ ॥ १४ ॥

१ एतत्सूत्रमिति।