पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पटल:]. महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । ११७

शष्पैः संसृष्टायास्त्रिषु दिनेषु तथैव निवासं विधत्ते-तिस्रः ससृष्टा वसति । तिस्रो हि रात्रीः क्रीतः सोमो वसति (तै, ब्रा० १-८-५) इति । क्रीतसोमस्य त्रिरात्र वासोऽन्यत्र प्रसिद्धः । तथा च भूयते-'त५ सोममाहियमाणं गन्धर्वो विश्वावसु: पर्यमुष्णास तिस्रो रात्रीः परिमुषितोऽवसत्तस्मात्तिस्रो रात्रीः क्रीतः सोमो वसति । (तै० सं०६-१-५) इति । तिस्त्रो रात्रीः संसृष्टा वसति । " :.. ___ अथ चतुर्दश्यामन्बाहितानामग्नीनां न त्यागस्तेष्वेवाग्निहोत्रादीनि । अथ 'पञ्चदश्यां यदि पौर्वाहिकं पर्व तदा दर्शः पूर्णमासो वा क्रियते ततत्रिपशुरारभ्यते । यदि स्वीत्तरभाविकं पर्व ततः समाप्य त्रिपशु पञ्चदश्यां दर्श पूर्णमासं वा । अथ सौनांमण्याः पयोग्रमाश्रित्य प्रयोगः । पञ्चदश्यामेव सौनामण्या यक्ष्य इत्युक्त्वा पट्टोप्ता, सतः पश्चिष्टिः शाखाहरणादिन्नतप्रवेशः ॥ ८ ॥

एकयूपं छिनत्ति ॥ ९ ॥

यूपाहुत्यादिपशुस्नपनान्तं प्रकृतिवत् । अयं तु विशेषः । ग्रहपात्रसादनकाले वत्साः पाकरणं प्रातदोहवत्, पशुशाखया सतं नार्या कुम्भीस्थाने प्रा देहिपात्राणि, कुम्भीमभिधानी निदाने दोहनपात्राणि सुराया उद्भेदनकाल एता आचरन्तीत्यादिसंक्षालननिनयनान्तं प्रातदोहवत् । पशुशाखाया उपवेषं च, अश्विभ्यां सरस्वत्या इन्द्राय सुत्राम्ण इति. निगमाः । ब्राह्मणमूर्धन्खरे वा सादयित्वा, इन्दमिन्द्रियमित्यादिदर्शवदासन्नाभिमशनं खराधस्तात् कृत्वा वालमध्येन पवित्रेण पावनं पुनातु ते परिखुतमित्या विकारेण यथायतनं सादायित्वा पश्वपाकरणादि मार्जनान्तं पूर्ववत् । ग्रहाणामथवा पाशुन कानि ध्रुवान्तान्याज्यानि गृहीत्वा कुविदङ्गेति च पूर्ववदैन्द्रमासादायत्वा प्रोक्षणीरमित मन्ब्येत्यादि वपामार्जनान्तं पूर्ववत् । ततः पुरोडाशं विर्वपतीत्यादि सर्व पूर्ववत् । *मास. राभावात्तस्य निवृत्तिः । तत्र-लोकाः पर्वण्येव पयोगहेऽप्यसुयमाद्यागूः खरे सादनात् 'प्राक्कुम्भीसतयोः कृते स्वपनयेद्वत्सान्पशोः शाखया ।। वीण्यूानि च दोहपात्राणि खरं मूर्धन्खरे वा सुरा निष्टतानि च दोहकर्म सदने सन्नाभिसृष्टिस्तथा ॥ खराधस्तान्वालेन पावनं तु पुनः खरे । इषे त्वेति वपाहोमो मार्ननादि च पूर्ववत् ॥

  • अङ्कुरितयवचूर्ण मासरम् ।