पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ . सत्याषाढविरचितं श्रौतसूत्रम्-- .. १३प्रमे

स्थालीं कपालानाꣳ स्थाने प्रयुनक्ति॥३॥

न षड्ढोताऽग्निः परित्यज्यते । अस्मिन्ननिहोत्रहोमः । ततो द्वादश्यां प्रातरग्निहोत्रं हुत्वा सुरेष्टव्यर्थमग्निः प्रणीयते । न विद्युदसि । ततोऽन्वाधानम्-अग्नि गृहामि । चतुरहे यज्ञायुरनुसंचरानिति विशेषः । इमामूङ द्वादशी ये प्रविष्टा सौत्रामणीयर हविरिदमेषां मयि । केचिदेष्ट५ हविरिति । अन्वाहितजपें कृते बहिराहरणादि, नेध्मम् , अग्नचलंकरणान्ते परिस्तरणम् । ततः पाणिप्रक्षालनादि, यथार्थ पात्राणि प्रयुभक्ति स्वस्वस्थाली च शम्यादृषदुपलवर्नान्यपरतः, परतः नुवं वेदं पात्रीमाज्यस्थाली प्रणी. ताप्रणयनं मदन्त्यर्थमुपवेषं वेदानं मेक्षणं योक्त्रमिति ॥ ५॥

निर्वपणकालेऽश्विभ्याꣳ सरस्वत्या इन्द्राय सुत्राम्णे प्रभूतान्व्रीहीन्निर्वपति ॥ ४ ॥

निर्वापणकाले प्राप्तेऽश्विभ्यां सरस्वत्या इन्द्राय सुत्राणो जुष्टं निर्वपामीति निर्वापणादयस्तन्त्रेण संस्कार्या( राः । )अश्विनौ सरस्वतीन्द्र सुवामन्हव्य५ रक्षध्वमिति । निर्वापवत् प्रोक्षणं मोक्षामीति विशेषः ॥ ४ ॥

चरुकल्पेन श्रपयित्वाऽग्रेण गार्हपत्यमवटं खात्वा सुरायाः कल्पेन परिस्रुतꣳ संदधाति ॥ ५ ॥

उपवेषमादाय स्थाल्याः कपालधर्मः, तामधिश्श्रयणं ध्रुवोऽसीति न तु निर्दग्धं, तण्डु, लानुत्पय समापो आद्भिरिति प्रणीताभिः संयोति अद्भिः परीति मदन्तीमिः, धर्मोऽसीति सहाद्भिरधिश्रयणं, अन्तरितमविदहन्तः, नाऽऽप्यलेपनिनयनं न वेदिकरणं ब्राह्मणस्य मुर्धन्वरे वा सादयेत् स्फ्यं तिर्यञ्च स्तब्ध्वा सुवं च सुचश्च समृद्धि पत्नी सनह्याऽऽ. ज्येनोदेहीत्यादि, आो भुवनस्येति चरोरुद्वासनान्तम् । ततोऽग्रेण गाईपत्यमवटं खावा तस्मिन्नवटे स्थाप्यते स्थाल्यामेव सुरासंधानं तस्यामुदकं क्षिपति । अरुप हविर्महती स्थाली क्रियते ॥६॥

स्वाद्वीं त्वा स्वादुनेति शष्पैः सुराꣳ सꣳसृजति ॥६॥

अत्र व्रीहिंयवाद्यकुरं शष्पशब्दाभिधेयं बालतृणं चोपलक्ष्यते ॥६॥

सोमोऽस्यश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्वेति सꣳसृष्टामभिमन्त्रयते ॥ ७ ॥

यजमान इति शेषः ॥ ७ ॥

तिस्रो रात्रीः सꣳहिता वसतिः ॥८॥

१भाग्निं ।