पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पैटल:] महादेषशास्त्रिसंकलितपयोगचन्द्रिकाव्याख्यासमेतम् । १९५

एकत्रिशनोमिस्ते क्रीणानौति । अर्थवा-अष्टाविंशत्या गोभिः [ इति ] । दक्षिणा काले पञ्च सहस्राणि ददाति । अग्निष्टोमचमसैः प्रचर्य षोडशि ( प्रचारः ) अग्नीदोपयजानित्यादि राजसूये तिनोऽनूबन्ध्या विकल्पेनाऽऽम्नाताः ॥ ३४ ॥

पञ्चापवर्गो भवति ॥ ३५॥

अग्निष्टोमः पञ्चापवर्ग: फलप्राप्तिः, उदवसानीयान्तम् ॥ ३५ ॥

संतिष्ठते राजसूयः ॥ ३६ ॥

संतिष्ठते समाप्यते ।। ३६ ॥

राजसूयेनेष्ट्वा सौत्रामण्या यजेत ॥ (ख०२३) ३७ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोदशप्रश्ने सप्तमः पटलः ।

अनन्तरे पर्वणि सौत्रामणी मैत्रावरुणी चाऽऽमिक्षा ॥ ३७ ॥ इति सत्यापादहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां त्रयोदशप्रश्ने सप्तमः पटलः ।

13.8 अथ त्रयोदशप्रश्नेऽष्टमः पटलः ।

. आचार्येण राजसूयोऽनुविहित इदानीमवसरप्राप्त सौत्रामण्यनुविधास्यन्(नं) क्रियते -

त्रिरात्रे पुरस्तात्सीसेन क्लीबाच्छष्पाणि क्रीत्वा क्षौमे वासस्युपनह्य निदधाति ॥१॥

नवमीप्रभृति व्यहं त्रिरात्र इति । नवम्यां सौत्रामण्या यक्ष्य इत्युक्त्वा विद्युदसि, षड्ढोता पशुवत् सिद्धे( सीसे )न क्लीवाच्छष्पाणि कीणाति इति सिद्धम् । यद्वात्रिरात्रे पुरस्तात्सुरेष्टिः । लोहं सीसमित्युच्यते । क्लीबाच्छप्पाणि रोमाणि तरुणयवास्तोक्मानि ब्रीहय इति शम्यामात्रा भवन्ति व्रीहयः । ब्रीह्यश्च तरुणयवाश्च तोक्मानि शष्पाणि वोच्यन्ते इति । क्षोमे वाससि बद्ध्वा निदधाति स्थापयति । त्रिरात्रं यथा न शुष्काणि भवन्ति तथोपायः क्रियते ॥ १ ॥

सौत्रामण्यास्तन्त्रं प्रक्रमयति ॥ २॥

सौत्रामण्यास्तन्त्रमारभते । अङ्गसमुदायस्याऽऽख्यात(न)मिति तदारमेत कर्तुम् ।।२।।

तत्र यावत्क्रियते तद्व्याख्यास्यामोऽग्नीनन्वाधाय वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳस्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति

१ परिसमाप्यते।