पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(११-१४ प्रश्नाः) Satyaashada Srautasutra.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. पटेल: ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । १९३

ततः संवत्सरमग्निहोत्र हुन्या केशवपनीयेन (यक्ष्ये) यजेत । संवत्सरमग्निहोत्रदर्शपूर्ण मासपशुचातुर्मास्यान्यांषणात्ति प्रवर्तन्ते अन्यानि नित्यानि नैमित्तिकानि । न काम्यानि । श्वोभूते प्रथमायां वपनं कृत्वा केशवपनायेनातिरात्रेण यक्ष्य इत्यादि पवित्रवदेका दक्षिा तिस्त्र उपसदः पञ्चम्यां प्रसुत इति । तस्मिन्प्रयोगे दीक्षणीयां कृत्वा वपनकाले स्वधिते मैनमिति कृत्वा ये केशिन इत्याद्यापस्तम्बः । येनावपदित्यन्तैथाऽऽदिप्रवादश्चतसृभिर्वपनं देवश्चरित्यस्य स्थाने दन्तधावनादि । अतिरात्रसंस्थः केशवपनीयः । सप्तविंशत्या. गोभिस्ते क्रीणानीति विशेषः। षोडशिमान् | अष्टाविंशत्येति केचित् । सर्वमतिरान. वत् । पूर्ववत्फलचमसप्रयोगः । अनुबन्ध्यावपायां हुतायां मा ते केशानित्यादि यत्समीन्तमित्यन्तैरन्तप्रवादेपनं कृत्वा स्नात्वाऽयं प्रयोगः । सर्वमहीनद्वादशावत् ॥ २७ ॥ ॥ २८ ॥ २९ ॥ ३० ॥

तस्मिन्सꣳस्थिते व्युष्टिद्विरात्रेण यजेत ॥ ३१ ॥

तस्मिन्केशवपनीये समापिते न्युष्टिद्विरात्रेण यक्ष्य इत्यादि ॥ ३१ ॥

तस्य ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर्भवति ॥ ३२ ॥

तस्य न्युष्टिद्विरात्रस्य । सावित्रमग्निं चेप्य इत्यादि शर्कराणामुपकल्पनं सनीहारप्र. स्थापनान्तं कृत्वा समन्वारम्भहोमः- अपैतु मृत्युः इत्यादि । केचिदत्रोपदिशन्ति । द्वादशाहं दीभितो भवति । आगामिन्यां तृतीयायां प्रायणीच्या प्रचर्य सोमक्रयणकाले गवा ते क्रीणानि नस्या आत्मा भूयो वा० एकोनशतगोमिस्ते कीणानि । षट्पञ्चाशद्गोमिस्ते क्रीणानीति केचित् । ततः परेयुः पाहिणिकीभ्यां प्रचर्य सेनेन्द्रस्येत्यन्ते संभारयजुषीति व्याचष्टे । एवं सर्वोपस्थानान्ते यूपच्छेदनकालेऽग्निष्ठप्रथमांस्त्रयोदश यूपान्मन्णेत्यादि । वेदिकाल एकादशिनीवत् । दश रथाक्षामित्यादि । उपसदि पञ्चम्यां पौर्वाहणिकीभ्यां प्रचर्य वेदिकरणम् । विमिमीत्वेत्यभिमन्त्रणम् । चतु:शिखण्डेति । तत उत्तरवेदिदेशमध्ये ३.कुमित्यादि । दना मधुमिश्रेण शर्कराभिरिति बाह्या लेखाः संपूर'णार्थाः कृत्वाऽऽपराणिकीभ्यां प्रवर्योपसयां प्रचर्य, श्वोभूते पौर्वाङ्गिकीभ्यां प्रचर्य प्रनापतिस्त्वा सादयत्वित्यादि संचितोक्थ्यन्तं कृत्वाऽऽपराणिक्यों । द्वादशेऽहनि प्रवर्दीमुद्रास्याग्निप्रणयनं कृत्वाऽतिमुक्त्यन्ते काठकाहुतयः । असवे स्वाहेत्यन्ता एकविंशतिश्छदिःसदः संतृष्णे अधिषवणफलके । अग्नीषोमयिकालेऽग्रेवासनान्तम् ॥ ३२ ॥

सर्वस्तामोऽतिरात्र उत्तरं गायत्रं पूर्वेऽहन्त्साम भवति । त्रैष्टुभमुत्तरम् । रथंतरं पूर्वेऽहन्साम भवति । बृहदुत्तरे वैखानसम् । पूर्वेऽहन्साम